शीर्ष 6 लोकप्रियः SMT यन्त्रस्य ब्राण्ड् किम् अस्ति?
एसएमटी मशीनानां शीर्ष ६ सर्वाधिकं लोकप्रियब्राण्ड् अन्तर्भवति: ASMPT, Panasonic, FUJI, YAMAHA, Hanwha ,JUKI,
एतेषां ब्राण्ड्-समूहानां एसएमटी-उद्योगे उच्चा प्रतिष्ठा, विपण्यभागः च अस्ति । अत्र तेषां विस्तृतपरिचयाः सन्ति ।
1. एएसएमपीटी: अर्धचालकस्य इलेक्ट्रॉनिक उत्पादनिर्माणस्य च हार्डवेयर तथा सॉफ्टवेयर समाधानस्य प्रमुखः वैश्विकः आपूर्तिकर्ता, अर्धचालकसङ्घटनं पैकेजिंगं च एसएमटी सतहमाउण्टिंगप्रौद्योगिकी च प्रदाति।
2. पैनासोनिकः : एकः विश्वप्रसिद्धः इलेक्ट्रॉनिक-उत्पाद-निर्माता, यः डिजिटल-नवाचारस्य सूचना-उपकरण-प्रौद्योगिकी-नवीनीकरणस्य च माध्यमेन इलेक्ट्रॉनिक-घटक-माउण्टिङ्ग्, अर्धचालकाः, एफपीडी-प्रणालीं च अन्ये सम्बद्धानि उत्पादानि प्रदाति
3. FUJI : 1959 तमे वर्षे जापानदेशे स्थापितं मुख्यतया स्वचालितस्थापनयन्त्राणां, सीएनसीयन्त्रसाधनानाम् अन्येषां उत्पादानाम् अनुसन्धानविकासविकासयोः उत्पादनयोः कार्येषु संलग्नम् अस्ति। अस्य मुख्यमाडल एनएक्सटी श्रृङ्खलास्थापनयन्त्रस्य उत्पादाः प्रायः एकलक्षं यूनिट् सञ्चितवन्तः सन्ति ये निर्यातिताः सन्ति ।
4. यामाहा : 1955 तमे वर्षे जापानदेशे स्थापिता एषा बहुराष्ट्रीयसमूहकम्पनी मुख्यतया मोटरसाइकिल, इञ्जिन, जनरेटर् इत्यादिषु उत्पादेषु संलग्नः अस्ति। अस्य चिप् माउण्टर् उत्पादाः वैश्विकविपण्ये महत्त्वपूर्णं स्थानं धारयन्ति ।
5. हन्वहा : दक्षिणकोरियादेशे १९७७ तमे वर्षे स्थापितं हन्वहासमूहेन सह सम्बद्धं दक्षिणकोरियादेशस्य चिप् माउण्टर् विकसितुं प्रारम्भिकासु कम्पनीषु अन्यतमम् अस्ति
6. JUKI : 1938 तमे वर्षे जापानदेशे स्थापिता एषा चिप् माउण्टर् इत्यस्य अनुसन्धानं विकासं च उत्पादनं च केन्द्रीक्रियते।