लेजर-उत्कीर्णनयन्त्राणां मुख्यकार्यं स्थायिचिह्नीकरणं, उत्कीर्णनं, विभिन्नसामग्रीणां पृष्ठेषु कटनं च अन्तर्भवति ।
लेजर-उत्कीर्णनयन्त्रेषु विभिन्नसामग्रीणां पृष्ठानि चिह्नितुं लेजर-किरणस्य उपयोगः भवति । विशिष्टविधिषु पृष्ठीयसामग्रीणां वाष्पीकरणद्वारा गहनतरसामग्रीणां प्रकाशनं, प्रकाशशक्त्या कारणभूतपृष्ठपदार्थानाम् रासायनिकभौतिकपरिवर्तनद्वारा लेशान् उत्कीर्णनं, प्रकाशशक्त्या पदार्थानां भागं दहनं वा, तस्मात् इष्टं प्रतिरूपं वा पाठं वा दर्शयितुं च अन्तर्भवति
तदतिरिक्तं लेजर-उत्कीर्णन-यन्त्राणां उपयोगेन काष्ठ-उत्पादाः, ऐक्रेलिक-प्लास्टिक-प्लेट्, धातु-प्लेट्, पाषाण-सामग्री इत्यादीनां विविध-सामग्रीणां उत्कीर्णनं, कटनं च कर्तुं शक्यते, लेजर-इत्यनेन उत्कीर्णन-प्रभावः प्राप्तुं सामग्रीषु रासायनिक-परिवर्तनं भवति
विभिन्नप्रकारस्य लेजर-उत्कीर्णनयन्त्राणां कार्यात्मकभेदाः
पराबैंगनी लेजर उत्कीर्णनयन्त्रम् : उच्चसटीकतायाः, उच्चगतिस्य, लचीलतायाः च कृते प्रसिद्धम्, प्लास्टिकप्रकाश उद्योगाय उपयुक्तम्। एतत् स्पष्टं विस्तृतं च प्रतिमानं ग्रन्थं च उत्कीर्णं कर्तुं, उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं, श्रमव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति ।
पिकोसेकेण्ड् लेजर उत्कीर्णनयन्त्रम् : मुख्यतया त्वचासौन्दर्यक्षेत्रे उपयुज्यमानं लेजरस्य सिद्धान्तद्वारा त्वचायाः गभीरं प्रविश्य वर्णककणान् भङ्गयित्वा शरीरात् बहिः निर्वहति, येन त्वक्-बिन्दु-निष्कासनस्य, श्वेत-करणस्य, कसनस्य च प्रभावः प्राप्यते
रेशा प्रकाशिकयन्त्रं, पराबैंगनीयन्त्रं कार्बनडाय-आक्साइडयन्त्रं च : एतेषां भिन्नप्रकारस्य लेजर-उत्कीर्णनयन्त्राणां जलकप-उद्योगे व्यापकरूपेण उपयोगः भवति, तथा च अक्षराणां, पाठस्य, चित्रलेखानां, अपि च ३६०-अङ्कस्य पूर्णकपशरीरस्य उत्कीर्णनस्य उत्कीर्णनं प्राप्तुं शक्यते


