एसएमटी स्वचालितअनुवादयन्त्रस्य सिद्धान्ते मुख्यतया द्वौ भागौ समाविष्टौ स्तः : यांत्रिकसंचरणं इलेक्ट्रॉनिकनियन्त्रणं च । यांत्रिकसंचरणभागः उच्चकार्यस्थिरतां सटीकं डॉकिंगस्थापनं च सुनिश्चित्य स्टेपरमोटरसहितं दृढसमकालिकमेखलायाः उपयोगं करोति इलेक्ट्रॉनिकनियन्त्रणभागः प्रोग्रामेबलनियन्त्रकस्य (PLC) आधारितः भवति, यः स्वचालितनियन्त्रणद्वारा सुविधाजनकसञ्चालनस्य, त्रुटिनिवारणस्य च साक्षात्कारं करोति ।
कार्यसिद्धान्त
एसएमटी स्वचालितअनुवादयन्त्रस्य उपयोगः मुख्यतया स्वचालितउत्पादनरेखायाः द्वयोः अन्तयोः मध्ये अथवा केन्द्ररेखायां विचलनयुक्तयोः परिवहनरेखायोः मध्ये समानान्तरसंक्रमणार्थं भवति एसएमटी अथवा प्लग-इन् उपकरणानां रसदप्रणालीनां च मध्ये स्वचालितं सम्यक् च डॉकिंग् प्राप्तुं एकेन वा द्वयोः वा चलट्रॉलीयोः माध्यमेन विशिष्टस्थानानां मध्ये आगत्य आगत्य गच्छति इदं उपकरणं विशेषतया एसएमटी-उत्पादन-रेखायाः अथवा डीआईपी-उत्पादन-रेखायाः अथवा अन्य-रसद-प्रणालीनां बहुपङ्क्तयः मध्ये विस्थापन-अनुवादाय उपयुक्तं भवति, तथा च स्वयमेव कार्य-खण्डान् (यथा PCB-बोर्ड्) अग्रिम-विशिष्ट-उपकरणं प्रति स्थानान्तरयितुं शक्नोति एसएमटी स्वचालितअनुवादयन्त्रं एसएमटी-उत्पादनरेखायां प्रयुक्तं यन्त्रम् अस्ति, यत् मुख्यतया स्वचालनस्य, सामूहिक-उत्पादनस्य च आवश्यकतां प्राप्तुं द्वयोः उत्पादन-रेखायोः मध्ये अनुवाद-सञ्चालनार्थं उपयुज्यते SMT स्वचालितअनुवादयन्त्रस्य विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
मूलभूतकार्यं अनुप्रयोगपरिदृश्यं च
SMT स्वचालितअनुवादयन्त्रं SMT अथवा DIP प्रक्रियायां बहुपङ्क्तयः मध्ये आफ्सेट् अनुवादसंयोजनाय उपयुक्तं भवति, तथा च स्वयमेव कार्यखण्डं (यथा PCB अथवा शीट् सामग्री) अग्रिमविशिष्टसाधनं प्रति स्थानान्तरयितुं शक्नोति प्रायः पैच-उत्पादन-रेखानां द्वौ-एकस्मिन्, त्रयः-एकस्मिन् वा बहु-पङ्क्ति-अनुवाद-कार्यक्रमेषु अस्य उपयोगः भवति, येन उपकरणानां श्रमव्ययस्य च महत्त्वपूर्णं रक्षणं कर्तुं शक्यते
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
स्वचालनस्य उच्चपदवी: मानक SMEMA संकेत-अन्तरफलकं, अन्यस्वचालन-उपकरणैः सह ऑनलाइन-रूपेण उपयोक्तुं शक्यते, संचालितुं सुलभम्।
उच्च परिशुद्धता: बंद-पाश स्टेपर मोटर ड्राइव, सटीक स्थिति, स्थिर संचालन, सटीक संरेखण अपनाना।
बहुमुखी प्रतिभा: एकल-द्विगुण-मोबाईल-कार्यवाहनानां समर्थनं, स्वचालित/अर्ध-स्वचालित-सञ्चालनं, विविध-प्रक्रिया-आवश्यकतानां पूर्तये।
उच्च स्थायित्व: आयातित-विरोधी-स्थिर-बेल्ट-ड्राइव, सुरक्षितं स्थायित्वं च, दीर्घकालीन-विधानसभा-रेखा-सञ्चालनार्थं उपयुक्तं, स्वीकुरुत।
बुद्धिमान् नियन्त्रणम् : औद्योगिकस्पर्शपर्दे तथा PLC नियन्त्रणेन, उच्चस्तरीयदृश्यीकरणेन, समायोज्यमापदण्डैः च सुसज्जितम्