लेबलमुद्रकः विशेषतया लेबलमुद्रणार्थं प्रयुक्तं यन्त्रम् अस्ति, यत् प्रायः व्यापारचिह्नमुद्रकः अथवा स्वचिपकणमुद्रकः इति उच्यते । इदं मुख्यतया लेबल्-व्यापारचिह्नानां मुद्रणार्थं उपयुज्यते, तथा च उत्पादपैकेजिंग्, रसदपरिचयः इत्यादीनां विविध-अनुप्रयोग-परिदृश्यानां कृते उपयुक्तम् अस्ति लेबल-मुद्रकाणां प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति, आधुनिक-उपकरणं च प्रायः सर्वो-मोटर-ड्राइव्-सहितं सुसज्जितम् अस्ति प्रणाली, येन कार्याणां श्रेण्यां संचालनं सुलभं भवति, व्यय-प्रभावी च भवति
लेबलमुद्रकस्य प्रकाराः कार्याणि च
लेबलमुद्रकाणां कार्याणां, प्रयोज्यपरिदृश्यानां च अनुसारं वर्गीकरणं कर्तुं शक्यते । सामान्यप्रकाराः सन्ति : १.
तापीयमुद्रकः : तापीयकागदस्य मुद्रणार्थं उपयुक्तः, द्रुतमुद्रणवेगः, परन्तु मुद्रितसामग्री आर्द्रतायाः, क्षीणतायाः च प्रवृत्ता भवति ।
तापसञ्चारमुद्रकः : मुद्रणार्थं कार्बन-रिबनस्य उपयोगं कुर्वन्तु, मुद्रितसामग्री अधिका स्थायित्वं भवति, दीर्घकालं यावत् अ-फीका भवितुं शक्नोति च ।
लेबलमुद्रकाणां अनुप्रयोगपरिदृश्यानि
लेबलमुद्रकस्य व्यापकरूपेण उपयोगः विभिन्नेषु उद्योगेषु भवति, यथा-
रसद उद्योगः : द्रुतवितरण-आदेशानां, रसद-लेबल-आदि-मुद्रणार्थं प्रयुक्तः ।
खुदरा उद्योगः : मालस्य मूल्यचिह्नस्य, शेल्फलेबलस्य च कृते उपयुज्यते ।
विनिर्माण उद्योगः उत्पादपैकेजिंग् तथा पहिचाने उपयुज्यते।
चिकित्सा उद्योगः औषधानां चिकित्सायन्त्राणां च पहिचानाय उपयुज्यते ।
लेबलमुद्रणयन्त्राणां तकनीकीमापदण्डाः परिपालनं च
आधुनिकलेबलमुद्रणयन्त्राणि प्रायः सर्वोमोटरसंचरणप्रणालीभिः सुसज्जितानि भवन्ति, येषां संचालनं सुलभं भवति, व्ययप्रभावी च भवति । उपकरणस्य परिपालने संचरणप्रणाल्याः नियमितसफाई निरीक्षणं च, जीर्णभागानाम् प्रतिस्थापनम् इत्यादयः सन्ति येन उपकरणस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चितं भवति तदतिरिक्तं कार्बन रिबन्, थर्मल पेपर इत्यादीनां उपयुक्तानां उपभोग्यवस्तूनाम् चयनम् अपि मुद्रणस्य गुणवत्तां सुनिश्चित्य कुञ्जी अस्ति ।