Zebra GK888t मुद्रकस्य मुख्यलाभाः विशेषताः च अस्य उच्चप्रदर्शनं, विश्वसनीयता, बहुमुखी प्रतिभा च सन्ति ।
प्रदर्शनं गतिश्च
Zebra GK888t मुद्रकः प्रत्यक्षतापीय-अथवा ताप-स्थानांतरण-मुद्रणस्य उपयोगं करोति, यस्य मुद्रण-वेगः 102mm/s भवति, यत् मुद्रणकार्यं शीघ्रं सम्पन्नं कर्तुं शक्नोति । अस्य मुद्रणसंकल्पः २०३dpi अस्ति, येन मुद्रितलेबल् स्पष्टाः तीक्ष्णाः च सन्ति इति सुनिश्चितं भवति ।
विश्वसनीयता तथा स्थायित्व
मुद्रकः ८MB स्मृतिः, शक्तिशालिनः ३२-बिट्-प्रोसेसरः च सुसज्जितः अस्ति, सरलीकृतं पारम्परिकं च चीनीय-फॉन्ट्-समूहं समर्थयति, तथा च विविध-मध्यम-निम्न-मात्रायां मुद्रण-अनुप्रयोगानाम् कृते उपयुक्तः अस्ति अस्य द्विशरीरस्य दृढः शंखशैल्याः संरचनायाः डिजाइनः मुद्रकं स्थायित्वं दीर्घकालीनप्रयोगाय च उपयुक्तं करोति ।
बहुमुखी प्रतिभा
Zebra GK888t विभिन्नपरिदृश्यानां आवश्यकतानां पूर्तये USB, serial RS-232 (DB9), parallel इत्यादीनि अन्तरफलकानि समाविष्टानि विविधानि संयोजनविधयः समर्थयति एतत् EPLTM तथा ZPL® प्रोग्रामिंग् भाषाः अपि समर्थयति, यत् शक्तिशाली लचीलं च अस्ति ।
तदतिरिक्तं मुद्रकः विविधमाध्यमप्रकारस्य समर्थनं करोति, यथा रोल अथवा तन्तुकागजं, लेबलपत्रम् इत्यादयः, माध्यमविस्तारः १०८मि.मी.पर्यन्तं प्राप्तुं शक्नोति
उपयोक्तृमूल्यांकनं उपयोगपरिदृश्यानि च
उपयोक्तृमूल्यांकनेन ज्ञायते यत् Zebra GK888t रसदं तथा एक्स्प्रेस् वितरणं, सुपरमार्केट लेबल मुद्रणं, चिकित्सास्वयं चिपकने लेबल मुद्रणं च उत्तमं प्रदर्शनं करोति। अस्य मुद्रणप्रभावः उत्तमः, क्षीणः सुलभः नास्ति, स्थायित्वं च भवति । येषां उपयोक्तृणां कृते उच्चगुणवत्तायुक्तानां लेबलानां, द्रुतप्रक्रियाकरणस्य च आवश्यकता वर्तते, तेषां कृते उपयुक्तम् अस्ति