product
Industrial Zebra printer 105SL

औद्योगिक ज़ेबरा मुद्रक 105SL

ज़ेबरा १०५एसएल उच्च-तीव्रतायुक्ते कार्यवातावरणे स्वस्य स्थिरतां स्थायित्वं च सुनिश्चित्य सर्वधातु-शैलं स्वीकरोति

वर्णन

Zebra 105SL मुद्रकः उत्तमप्रदर्शनेन बहुमुख्यतायाः च सह विपण्यां अत्यन्तं प्रतिस्पर्धात्मकः अस्ति । मुद्रकः सर्वधातुसंरचनाम् अङ्गीकुर्वति, ३-शिफ्ट-सञ्चालनक्षमता च अस्ति, उच्च-तीव्रतायुक्तकार्यवातावरणानां कृते उपयुक्तः च अस्ति । अस्य अद्वितीयः बैकअप बैटरी (विकल्पः) निष्क्रियतायाः अनन्तरं दीर्घकालं यावत् चित्रात्मकदत्तांशं रक्षितुं शक्नोति, तथा च अन्तःनिर्मितः रिवाइंडरः (विकल्पः) लेबलस्य धूलेन दागं निवारयितुं शक्नोति, येन तस्य स्थायित्वं व्यावहारिकता च अधिकं सुधारः भवति

कोर प्रतिस्पर्धा

स्थिरता : ज़ेबरा 105SL उच्च-तीव्रतायुक्ते कार्यवातावरणे स्वस्य स्थिरतां स्थायित्वं च सुनिश्चित्य सर्वधातु-शैलं स्वीकरोति ।

दक्षता : द्रुतगतिना ३२-बिट् माइक्रोप्रोसेसरेन सह सुलभेन ZPLII प्रोग्रामिंगभाषायाश्च सुसज्जितः, कार्यदक्षतां सुधारयितुम् मुद्रणकाले टङ्कनसेटिंग् साक्षात्कर्तुं शक्नोति

बहुमुखी प्रतिभा : तापीयस्थानांतरणं तथा तापीयमुद्रणविधिनां समर्थनं करोति, यत् रोलटैग्, निरन्तरतापीयपत्रं, स्पेसिंग लेबलपत्रम् इत्यादयः सहितं विविधमुद्रणसामग्रीणां कृते उपयुक्तम् अस्ति

संजालसंयोजनम् : अन्तःनिर्मितं ZebraLink संजालसंयोजनकार्यं, अन्यैः उपकरणैः सह आँकडाविनिमयाय दूरस्थप्रबन्धनाय च सुविधाजनकम्

बृहत् स्मृतिः : मानकस्मृतिः 4MB Flash RAM तथा 6M DRAM अस्ति, अधिकाधिकं आँकडासंसाधनं भण्डारणं च समर्थयति

कार्य परिचय

मुद्रणविधिः : तापस्थापनं तापमुद्रणं च समर्थयति, भिन्नमुद्रणआवश्यकतानां कृते उपयुक्तम्

मुद्रणसंकल्पः: भिन्न-भिन्न-सटीकता-आवश्यकतानां पूर्तये वैकल्पिकं 203dpi (8 बिन्दु/मिमी) अथवा 300dpi (12 बिन्दु/मिमी)

मुद्रणस्य गतिः : २०३dpi रिजोल्यूशनेन २०३mm/सेकेण्ड् पर्यन्तं, ३००dpi रिजोल्यूशनेन १५२mm/सेकेण्ड् पर्यन्तं

मुद्रणविस्तारः : अधिकतमं मुद्रणविस्तारः १०४मि.मी

संचार-अन्तरफलकम्: RS232/485 अन्तरफलकं तथा मानक-समानान्तर-बन्दरं, IEEE1284 द्वि-दिशात्मक-समानान्तर-बन्दरम् इत्यादीनां समर्थनं करोति, यत् विभिन्नैः उपकरणैः सह संयोजनाय सुविधाजनकम् अस्ति

बहुबारकोड् समर्थनम् : एक-आयामी द्वि-आयामी च बारकोड् इत्यस्य बहु-मानकानां समर्थनं करोति, यथा कोड् ११, यूपीसी-ए, कोड् ३९, ईएएन-८, डाटा मैट्रिक्स, क्यूआर कोड इत्यादयः

5. Zebra 105SL Plus barcode printer

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु