UC-250M PCB सफाई यन्त्रं SMT उत्पादनपङ्क्तौ उपयुज्यते, बोर्डभारयन्त्रस्य टीननीलमुद्रणयन्त्रस्य च मध्ये स्थापितं भवति, तथा च PCBपैडस्य पृष्ठभागे लघुबोर्डचिप्स्, धूल, रेशा, केशाः, धातुकणाः अन्ये च विदेशीयाः पदार्थाः निष्कासयन्ति online before tin blue printing, सुनिश्चितं करोति यत् PCB पृष्ठं मुद्रणात् पूर्वं स्वच्छावस्थायां भवति, पूर्वमेव दोषान् निवारयति, उत्पादस्य गुणवत्तां च सुधारयति।
अल्ट्रासोनिक-सफाई-यन्त्रं अल्ट्रासोनिक-तरङ्गस्य सिद्धान्तस्य उपयोगं कृत्वा उच्च-दाब-बुद्बुदान् जनयितुं विद्युत्-शक्तिं यांत्रिक-कम्पने परिवर्तयति, तथा च सफाई-प्रभावं प्राप्तुं सर्किट्-बोर्डं प्रभावितं कर्तुं बुलबुलानां विस्फोटकबलस्य, सफाई-एजेण्टस्य कणानां च उपयोगं करोति इदं उपकरणं प्रायः सफाईविलयनटङ्की, अल्ट्रासोनिकजनरेटर् इत्यादिभिः निर्मितं भवति, तथा च पीसीबी-फलकानां पृष्ठभागे विविधानि गन्दगीं दूरीकर्तुं उपयुक्तं भवति उपयोगात् पूर्वं विलयन-अनुपातस्य गणनां कृत्वा द्रावणं पूर्वं तापयित्वा विलयनस्य गैस-विहीनीकरणं करणीयम्, ततः सफाईयै पीसीबी-फलकं घोलस्य अन्तः स्थापयित्वा, अन्ते प्रक्षाल्य शुष्कं करणीयम्
1. पीसीबी इत्यस्य उच्चसफाईआवश्यकतानां कृते विकसिताः डिजाइनाः च कृताः विशेषाः उपकरणाः।
2. यदा घटकाः PCB इत्यस्य पृष्ठभागे स्थापिताः भवन्ति तदा परभागः अपि स्वच्छः कर्तुं शक्यते ।
3. मानकसटीकता ESD विरोधी स्थिरयन्त्रं मानकविरोधी स्थिररोलरं च, यत् 50V तः अधः नियन्त्रितुं शक्यते।
4. सम्पर्क सफाई विधि, सफाई दर 99% अधिकं प्राप्नोति,
5. चीनी, जापानी, आङ्ग्लभाषायां च त्रयः संचालन-अन्तरफलकाः वैकल्पिकाः सन्ति, स्पर्श-सञ्चालनम्,
6. कुशलं स्थिरं च सफाईप्रभावं सुनिश्चित्य विशेषतया विकसितं डिजाइनं च पेटन्टकृतं एंटी-स्टैटिक सफाई रोलरं।
7. विशेषतया 0201, 01005 इत्यादीनां लघुघटकानाम् अपि च BGA, uBGA, CSP इत्यादीनां परिशुद्धघटकानाम् माउण्टिंग् इत्यस्मात् पूर्वं सफाईं कर्तुं उपयुक्तम्।
8. एसएमटी ऑनलाइन सफाईयन्त्राणां विश्वस्य प्रारम्भिकः निर्माता, यस्य एसएमटी पृष्ठसफाईयन्त्राणां डिजाइनं निर्माणं च दशवर्षेभ्यः अधिकः अनुभवः अस्ति।