PCB inkjet printer

पीसीबी इन्कजेट प्रिंटर

पीसीबी इन्कजेट प्रिंटर

PCB inkjet printer इति मुद्रितसर्किटबोर्डेषु (PCBs) इन्क्जेट् मुद्रणार्थं विशेषतया निर्मितं यन्त्रम् अस्ति । अस्मिन् रेखाः, चिह्नानि अन्ये च चित्राणि मुद्रयितुं चालकमसिः अथवा इन्सुलेटिङ्ग् मसिः प्रत्यक्षतया पीसीबी-पृष्ठे स्प्रे कर्तुं इन्क्जेट् प्रौद्योगिक्याः उपयोगः भवति कार्यसिद्धान्तः पीसीबी इन्क्जेट् मुद्रकस्य कार्यसिद्धान्तः साधारणस्य इन्क्जेट् मुद्रकस्य सदृशः भवति, परन्तु अधिकसटीकता, वेगः च भवति । अस्य मूलघटकेषु मुद्रणशिरः, मसिकार्टुजः, मसिनियंत्रणप्रणाली, गतिप्रणाली, वितरणप्रणाली च सन्ति । मुद्रणशिरः नोजलद्वारा PCB इत्यत्र निर्दिष्टस्थाने मसिं सटीकरूपेण स्प्रे करोति, मसिनियंत्रणप्रणाली च नोजलस्य उद्घाटनं निमीलनं च नियन्त्रयति यत् इष्टप्रतिरूपं निर्माति गतिप्रणाली तथा वितरणप्रणाली मुद्रणप्रक्रियायाः समये पीसीबी इत्यस्य सटीकस्थानं सुचारुवितरणं च सुनिश्चितं करोति ।

त्वरित अन्वेषण

PCB inkjet printer FAQ

  • PCB inkjet printer TS5

    PCB inkjet प्रिंटर TS5

    पीसीबी इन्क्जेट् मुद्रकस्य मुख्यं कार्यं इलेक्ट्रॉनिकसर्किट् ग्राफिक्स् इत्यस्य सूचनां पीसीबी बोर्ड् इत्यत्र मुद्रयितुं इन्क्जेट् मुद्रणप्रौद्योगिक्याः उपयोगः भवति विशेषतः

  • PCB inkjet printer td5

    पीसीबी इंकजेट प्रिंटर td5

    पीसीबी-इङ्कजेट्-मुद्रकाः उच्च-रिजोल्यूशन-नोजल-पर्यावरण-अनुकूल-यूवी-इन्क्-इत्येतयोः उपयोगेन विविध-सामग्रीणां पृष्ठेषु स्पष्टानि स्थायि-प्रतिमाः च निर्मान्ति

  • PCB inkjet printer TD9

    PCB inkjet मुद्रक TD9

    ९ मुद्रणशिरः (वैकल्पिकाः ८/१६/१८ मुद्रणशिरः) एक-पास्-मुद्रणं प्राप्तुं शक्नुवन्ति, यस्य उत्पादनक्षमता ५२० पृष्ठानि/घण्टापर्यन्तं भवति

  • कुल3मदा :
  • 1
GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु