screen printer

PCB स्क्रीन प्रिंटर

PCB स्क्रीन प्रिंटर

PCB screen printer इति एकं यन्त्रं यस्य उपयोगः मुद्रित-सर्किट-बोर्ड् (PCB) इत्यत्र लोगो-पाठं, प्रतिमानं च मुद्रयितुं भवति । एतत् स्क्रीन् मुद्रणप्रौद्योगिक्याः उपयोगेन स्क्रीनद्वारा PCB पृष्ठे मसिं मुद्रयति । अस्य उच्चसटीकतायाः उच्चदक्षतायाः च लक्षणं भवति, इलेक्ट्रॉनिकनिर्माणक्षेत्रे व्यापकरूपेण उपयोगः भवति

त्वरित अन्वेषण

स्क्रीन प्रिंटर FAQ

  • PCB screen printer YX-6090

    PCB स्क्रीन प्रिंटर YX-6090

    नवीनतमः मुद्रणशिरः द्विगुणमार्गदर्शकरेलम् अङ्गीकुर्वति, येषां समायोजनं सुलभं, कार्ये सटीकं, स्थायित्वं च भवति

  • PCB screen printer YX-3050

    PCB स्क्रीन प्रिंटर YX-3050

    ऊर्ध्वाधरपर्देमुद्रकस्य कार्यसिद्धान्तः मुख्यतया स्क्रीनप्लेट्-उत्पादने, मुद्रणप्रक्रियायाः समये दबावस्य, स्क्रेपरस्य च गतिः च निर्भरं भवति

  • PCB Vertical treadmill screen printer 70160

    PCB ऊर्ध्वाधर ट्रेडमिल स्क्रीन प्रिंटर 70160

    ऊर्ध्वाधर ट्रेडमिल् स्क्रीन प्रिंटरः एकं कुशलं सपाटमुद्रणसाधनम् अस्ति, यत् ऊर्ध्वाधरसंरचनायाः ट्रेडमिलप्रौद्योगिक्याः च संयोजनं करोति

  • कुल3मदा :
  • 1
GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु