ऊर्ध्वाधरपर्देमुद्रकः ऊर्ध्वाधरसंरचनायाः डिजाइनयुक्तं पटलमुद्रणयन्त्रम् अस्ति । मुद्रणप्रक्रियायाः समाप्त्यर्थं स्क्रीनप्लेट् मार्गेण मसिम् अन्यं मुद्रणसामग्री वा उपस्तरणं प्रति स्थानान्तरयति । ऊर्ध्वाधरपर्देमुद्रकेषु संकुचितसंरचनायाः, सुलभसञ्चालनस्य, उच्चमुद्रणसटीकता , इत्यादीनां लक्षणं भवति, तथा च अनेकेषु उद्योगेषु व्यापकरूपेण उपयोगः भवति working principle ऊर्ध्वाधरपर्देमुद्रकस्य कार्यसिद्धान्तः मुख्यतया स्क्रीनप्लेट्-उत्पादने, मुद्रणप्रक्रियायाः समये दबावस्य, स्क्रेपरस्य च गतिः च निर्भरं भवति प्रथमं मुद्रण-आवश्यकतानुसारं तत्सम्बद्धं स्क्रीन-प्लेट् कृत्वा मुद्रणयन्त्रस्य प्लेट्-चतुष्कोणे स्थापयन्तु । मुद्रणकाले स्क्रेपरः पटलस्य उपरि निश्चितमात्रायां दबावं प्रयोजयति, पटलस्य पृष्ठभागे परस्परं गत्वा, पटलस्य जालद्वारा मसिं उपस्तरस्य उपरि निपीड्य इष्टं मुद्रितं प्रतिमानं निर्माति अनुप्रयोगक्षेत्राणि इलेक्ट्रॉनिक-उत्पाद-उद्योग: यथा मुद्रित-सर्किट-बोर्ड्, टच-स्क्रीन्, प्रदर्शनम् इत्यादयः, उच्च-सटीक-मुद्रण-क्षमता इलेक्ट्रॉनिक-उत्पादानाम् गुणवत्तां कार्यक्षमतां च सुनिश्चितं करोति काच-मिट्टी-मिट्टी-उद्योगः : उत्पादानाम् सौन्दर्यं, मूल्यं च वर्धयितुं विविध-प्रतिमानानाम्, पाठानाम्, प्रतिमानां च मुद्रणार्थं प्रयुक्तम् ।
वस्त्र-वस्त्र-उद्योगः : यथा मुद्रण-टी-शर्ट्, टोपी, जूताः अन्ये च वस्त्र-उत्पादाः, लचीलाः मुद्रण-विधयः, समृद्ध-रङ्ग-अभिव्यक्तिः च वस्त्र-वस्त्र-उत्पादानाम् अधिकं फैशनं व्यक्तिगतं च करोति
अन्ये उद्योगाः : यथा खिलौनाः, पैकेजिंग्, विज्ञापनम् इत्यादयः क्षेत्राणि, विभिन्नेषु उद्योगेषु उत्पादमुद्रणस्य कुशलं सटीकं च समाधानं प्रदातुं।
लाभाः विकासप्रवृत्तयः च
ऊर्ध्वाधरपर्देमुद्रकाः उच्चसटीकता, उच्चदक्षता, लचीलविविधमुद्रणविधिभिः च विपण्यां महत्त्वपूर्णस्थानं धारयन्ति
मॉडल 3050 ऊर्ध्वाधर स्क्रीन मुद्रक तालिका क्षेत्र (मी) 300 * 500
अधिकतम मुद्रण क्षेत्र (मिमी) 300 * 500
अधिकतम स्क्रीन फ्रेम आकार (मी) 600 * 750
मुद्रण मोटाई (मिमी) 0-70 (मिमी)
अधिकतम मुद्रण गति (p/h) 1000pcs/h
पुनरावृत्ति मुद्रण सटीकता (मिमी) ±0.05mm
लागू बिजली आपूर्ति (v-Hz) 220v/0.57kw
वायुस्रोतः (L/time) 0.4-0.6mpa