ऊर्ध्वाधर ट्रेडमिल स्क्रीन मुद्रकः एकः कुशलः सपाटमुद्रणसाधनः अस्ति, यः ऊर्ध्वाधरसंरचनायाः ट्रेडमिलप्रौद्योगिक्याः च संयोजनं करोति, तथा च लघु आकारस्य, सुलभसञ्चालनस्य, उच्चमुद्रणसटीकतायाः च लक्षणं भवति working principle ऊर्ध्वाधर ट्रेडमिल् स्क्रीन प्रिंटरस्य कार्यसिद्धान्तः स्क्रीन प्रिंटिंग् इत्यस्य मूलभूतसिद्धान्ते आधारितः अस्ति । अस्य मूलघटकेषु शक्तिः, मुद्रणमञ्चः, स्क्रीनप्लेट्, स्क्रेपरः, इन्क् रिटर्न् चाकू, वायवीयनियन्त्रणप्रणाली च सन्ति । मुद्रणप्रक्रियायां मुद्रणीयं कार्यखण्डं मुद्रणमञ्चे स्थापयित्वा स्थितिनिर्धारणयन्त्रेण समीचीनतया स्थापितं भवति । स्क्रीनप्लेट् मुद्रणमञ्चस्य उपरि नियतं भवति, तथा च स्क्रेपरं वायवीयनियन्त्रणप्रणाल्या चालितं भवति यत् स्क्रीनप्लेटस्य जालद्वारा निष्कासनं कार्यखण्डस्य पृष्ठभागे स्थानान्तरयति, तस्मात् प्रतिमानानाम् अथवा पाठानाम् मुद्रणं साक्षात्करोति संरचनात्मकविशेषताः लाभाः च ऊर्ध्वाधरसंरचनानिर्माणम् : ऊर्ध्वाधर ट्रेडमिलस्क्रीनमुद्रकः ऊर्ध्वाधरसंरचनां स्वीकरोति, यस्य अनुकूलनार्थं लघुः भवति तथा च संचालितुं सुलभः भवति ऊर्ध्वाधरसंरचना मुद्रणमञ्चं पटलप्रकारं च ऊर्ध्वाधरदिशि करोति, यत् कार्यखण्डस्य भार-अवरोहण-स्थापनदिशि स्थितं भवति, यत् मसिस्य प्राकृतिकप्रवाहस्य पुनर्प्राप्तेः च प्रवाहकं भवति, मसिस्य अपशिष्टं प्रदूषणं च न्यूनीकरोति मुद्रणमञ्चः : मुद्रणमञ्चः प्रायः उच्च-सटीक-प्रक्रिया-प्रौद्योगिक्याः सामग्रीभिः च निर्मितः भवति, यत्र उच्च-अवतलता, उत्तलता च, उत्तम-कठोरता इत्यादयः लक्षणानि सन्ति, येन मुद्रित-प्रतिमानस्य सटीकता सुनिश्चिता भवितुम् अर्हति वायवीयनियन्त्रणप्रणाली : वायवीयनियन्त्रणप्रणाली उपकरणस्य संचालनाय सटीकशक्तिनियन्त्रणं प्रदाति, यत्र द्रुतप्रतिक्रियावेगः, सुचारुगतिः, समायोज्यबलं च भवति वायुचापस्य समायोजनेन सः भिन्नमोटाईयुक्तानां, सामग्रीनां च कार्यखण्डानां मुद्रणआवश्यकतानां अनुकूलतां प्राप्तुं शक्नोति । तस्मिन् एव काले अस्य अतिभाररक्षणकार्यं भवति, यत् उपकरणस्य सुरक्षां विश्वसनीयतां च वर्धयति । अनुप्रयोगपरिधिः ऊर्ध्वाधरः ट्रेडमिलस्क्रीनमुद्रकः प्लास्टिक, धातुः, काचः, सिरेमिकः इत्यादयः विविधसपाटसामग्रीणां मुद्रणार्थं उपयुक्तः अस्ति ।प्रायः अस्य उपयोगः व्यापारचिह्नानि, लोगो, लेबलं, मुद्रितसर्किटबोर्डम् इत्यादीनि निर्मातुं भवति ।अस्य उच्चदक्षतायाः कारणात्, ऊर्ध्वाधर ट्रेडमिल् स्क्रीन मुद्रकस्य औद्योगिकनिर्माणे व्यापकरूपेण उपयोगः भवति । मॉडल मॉडल 70160-PT
अधिकतम मुद्रण क्षेत्र 700x 1600 (मिमी)
अधिकतम तालिका आकार 800x 1800 (मिमी)
अधिकतम जाल फ्रेम आकार 1100x 200 (मिमी)
अधिकतम मुद्रण मोटाई 0-20 (मिमी) अधिकतम मुद्रण गति 400pcs/h
अधिकतमं धावनयात्रा ९०० (मि.मी.) २.
वायु-उपभोगः ०.६-०.८म्प
शक्ति 380V/7.1KW