एएसएमपीटी बहुकार्यात्मकप्लास्टिकसीलिंग उपकरणस्य बहुकार्यं महत्त्वपूर्णलाभाः च सन्ति ।
कार्याणि उच्च-दक्षता सीलिंग कार्य: एएसएमपीटी बहुकार्यात्मक प्लास्टिक सीलिंग उपकरण उन्नत ताप सीलिंग प्रौद्योगिक्याः माध्यमेन पैकेजिंग सामग्रीनां सीलिंग संचालनं शीघ्रं अल्पसमये सम्पन्नं कर्तुं शक्नोति। प्लास्टिकपुटं, कागदं वा अन्यं कृत्रिमसामग्री वा भवतु, उत्पादस्य लीकेजं वा क्षतिं वा प्रभावीरूपेण निवारयितुं एकरूपं दृढं च सीलिंगप्रभावं प्रदातुं शक्नोति
विविधपैकेजिंगरूपाः : उपकरणं भिन्न-भिन्न-उत्पादानाम् पैकेजिंग-आवश्यकतानां पूर्तये मापदण्डान् विन्यासान् च समायोजयित्वा विविधपैकेजिंगरूपं यथा सपाट-पुटं, त्रि-आयामी-पुटं, रोल-पुटं च प्राप्तुं शक्नोति तदतिरिक्तं स्वचालितं निरन्तरं च उत्पादनरेखासञ्चालनं साकारं कर्तुं स्वचालितभोजनयन्त्रैः, मुद्रकैः अन्यैः उपकरणैः च सहकार्यं कर्तुं शक्नोति
बुद्धिमान् नियन्त्रणप्रणाली : एएसएमपीटी बहुकार्यात्मकं प्लास्टिकसीलिंगसाधनं बुद्धिमान् नियन्त्रणप्रणाल्यां सुसज्जितं भवति यत् वास्तविकसमये उपकरणस्य संचालनस्थितेः निरीक्षणं कर्तुं शक्नोति, समये चेतावनीम् अददात्, सम्भाव्यसमस्यानां निवारणं च कर्तुं शक्नोति, उत्पादनरेखायाः सुचारुसञ्चालनं च सुनिश्चितं कर्तुं शक्नोति
पर्यावरणसंरक्षणं ऊर्जा-बचत-निर्माणं च : ऊर्जा-उपभोगं न्यूनीकर्तुं पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं च एतत् उपकरणं उन्नत-ऊर्जा-बचत-प्रौद्योगिकीम् अङ्गीकुर्वति तत्सह, पैकेजिंग् प्रक्रियायाः सुरक्षां पर्यावरणसौहृदं च सुनिश्चित्य पर्यावरणसौहृदसामग्रीणां प्रौद्योगिकीनां च उपयोगः भवति ।
लाभाः
उच्चसटीकता स्थिरता च: एएसएमपीटी बहुकार्यात्मकप्लास्टिकसीलिंग उपकरणेषु ±1% पर्यन्तं सटीकतायां उच्चसटीकता स्वचालितनियन्त्रणवितरणं पाउडरलेपनविधयः च सन्ति। तदतिरिक्तं दीर्घकालीनस्थिरतां विश्वसनीयतां च सुनिश्चित्य उच्चगुणवत्तायुक्तसामग्रीणां, सटीकनिर्माणप्रक्रियाणां च उपयोगं उपकरणेषु भवति ।
बहुमुखी प्रतिभा: उपकरणं विविधपैकेजिंगविधिषु उपयुक्तं भवति, यत्र डाई अप एण्ड डाई डाउन वेफर लेवल तथा सब्सट्रेट पैकेजिंग, KOZ तथा ओवरमोल्ड उत्पादों के लिए उपयुक्त है। भिन्न-भिन्न-पैकेजिंग-आवश्यकतानां कृते चूर्णस्य, द्रव-पैकेजिंग-रालस्य च उपयोगं कर्तुं शक्नोति ।
पर्यावरण-अनुकूल-विशेषताः : उपकरणं प्रदूषण-रहितस्य पृथक्करण-पटलस्य उपयोगं करोति यत् एतत् सुनिश्चितं करोति यत् सम्पूर्णे प्रक्रियायां सांचः स्वच्छः भवति तथा च पर्यावरण-संरक्षण-आवश्यकतानां पूर्तिः भवति
स्वचालनम् बुद्धिः च : एएसएमपीटी बहुक्रियाशीलप्लास्टिकसीलिंग उपकरणेषु पूर्णतया स्वचालितप्रसंस्करणकार्यं भवति, यत् 12-इञ्च् अथवा 8-इञ्च् वेफर-उत्पादानाम् उपयुक्तम् अस्ति, तथा च उत्पादनदक्षतायां स्वचालनस्तरं च सुधारयति।