ASMPT IdealMoldTM R2R Laminator एकः अथवा डबल रोल प्रोग्रामेबल मोल्डिंग प्रणाली अस्ति या ऊर्ध्वाधर गोंद इन्जेक्शन पैकेजिंग प्रौद्योगिकी (PGSTM) इत्यस्य उपयोगं करोति, यत् अति-पतले संकुलस्य कृते विशेषतया उपयुक्तम् अस्ति। प्रणाली एकान्ते अथवा एकीकृतकार्यविधाने कार्यं कर्तुं शक्नोति, यत्र द्रुतपरिवर्तनसमयः 1685x4072x2 विस्तारः, गभीरता, ऊर्ध्वता च आयामाः सन्ति ।
तकनीकीविशेषताः अनुप्रयोगपरिदृश्याः च
प्रोग्रामेबल मोल्डिंग सिस्टम्: IdealMoldTM R2R लचीला प्रोग्रामिंग् समर्थयति तथा च भिन्न-भिन्न-मोल्डिंग-आवश्यकतानां कृते उपयुक्तः अस्ति ।
ऊर्ध्वाधरगोंदइञ्जेक्शनपैकेजिंगप्रौद्योगिकी (PGSTM): एषा प्रौद्योगिकी अतिपतले संकुलस्य कृते उपयुक्ता अस्ति तथा च उत्तमं प्रदर्शनं भवति।
वैकल्पिकं स्वतन्त्रं तथा एकीकृतकार्यविधानम् : उपयोक्तारः वास्तविकआवश्यकतानां अनुसारं कार्यविधिं चिन्वितुं शक्नुवन्ति ।
द्रुतपरिवर्तनसमयः : आयामाः 1685x4072x2 चौड़ाई, गभीरता, ऊर्ध्वता च सन्ति, ये द्रुतनिर्माणस्य आवश्यकतानां कृते उपयुक्ताः सन्ति
लेमिनेशनस्य लाभाः
1. कुशलं प्रदर्शनम् : लेमिनेशनः अल्पकाले एव बृहत्मात्रायां सामग्रीनां दबावनं सम्पूर्णं कर्तुं शक्नोति, येन उत्पादनदक्षतायां सुधारः भवति।
2. सटीकतानियन्त्रणम् : लेमिनेशनयन्त्रं विभिन्नजटिलप्रक्रियाकरणआवश्यकतानां पूर्तये डिजिटलनियन्त्रणप्रौद्योगिक्याः माध्यमेन दबावः, समयः, तापमानम् इत्यादीन् मापदण्डान् सटीकरूपेण नियन्त्रयितुं शक्नोति।
3. मजबूत सामग्री अनुकूलता: लेमिनेशन यन्त्रस्य उपयोगः धातु, सिरेमिक, प्लास्टिक इत्यादीनां सहितं विविधसामग्रीणां दबाने कर्तुं शक्यते।
4. पर्यावरण-अनुकूलम् : लेमिनेशन-यन्त्रेण कार्यकाले किमपि हानिकारक-वायुः अथवा अपशिष्टजलं निष्कास-वायुः च न उत्पाद्यते, यत् अतीव पर्यावरण-अनुकूलम् अस्ति