ACCRETECH Probe Station AP3000 इत्यस्य लाभाः विनिर्देशाः च निम्नलिखितरूपेण सन्ति ।
लाभाः
उच्च-थ्रूपुट्: AP3000/AP3000e जांच-यन्त्रं उच्च-सटीकता, उच्च-थ्रूपुट-परीक्षणं प्राप्तुं शक्नोति, विशेषतया बृहत्-परिमाणस्य उत्पादन-आवश्यकतानां कृते उपयुक्तम्
न्यूनकम्पनं न्यूनशब्दः च : नूतनविन्यासेन यन्त्रस्य स्पन्दनं न्यूनं भवति तथा च कार्यकाले न्यूनः कोलाहलः भवति, येन उत्तमं कार्यवातावरणं प्राप्यते
उपयोक्तृ-अन्तरफलकम् : एण्टी-वायरस-एण्टी-मालवेयर-सॉफ्टवेयर-सहितं, एतत् उपयोगस्य सुरक्षां सुनिश्चितं करोति, पूर्व-माडलस्य कार्याणि कार्यक्षमतां च उत्तराधिकारं प्राप्नोति, पाककृतीनां नक्शा-आँकडानां च संगततां निर्वाहयति, येन तस्य उपयोगः सुरक्षितः, अधिकविश्वसनीयः, सरलः च भवति
विनिर्देशाः
अक्ष परम घूर्णन कोण: ±4°
XY अक्ष यात्रा: ±170 मिमी (XY अक्ष परीक्षण क्षेत्र)
XY अक्ष अधिकतम गति: X अक्ष 750 मिमी / सेकंड, Y अक्ष 750 मिमी / सेकंड
Z अक्ष यात्रा: 37 मिमी
Z अक्ष अधिकतम गति: 150 मिमी / सेकंड
सामग्रीपेटिकानां संख्या : १ (२ वैकल्पिकवस्तूनि सन्ति)
हार्डडिस्कक्षमता : १ टीबी वा अधिकं वा
प्रदर्शनम् : १५-इञ्च् TFT उच्च-रिजोल्यूशन-रङ्ग-एलसीडी
आयाम: १,५२५ (चौड़ाई) x १७८७ (गहराई) x १४२२ (उच्चता) मि.मी
भारः प्रायः १,६५० किलोग्रामः (मानकप्रतिरूपः) २.
सुरक्षामानकाः : यूरोपीययन्त्रनिर्देशकस्य तथा SEMIS2 मानकानां अनुपालनं करोति