product
ASM sorting machine MS90

एएसएम क्रमाङ्कनयन्त्रम् MS90

एएसएम-क्रमणयन्त्रं शीघ्रं सटीकतया च इलेक्ट्रॉनिकघटकानाम् अभिज्ञानं क्रमणं च कर्तुं शक्नोति ।

वर्णन

एएसएम-सॉर्टर् इत्यस्य मुख्यकार्यं क्रमणं, परीक्षणं, गुणवत्तानियन्त्रणं च अन्तर्भवति, यत् इलेक्ट्रॉनिक्स-निर्माण-उद्योगे महत्त्वपूर्णां भूमिकां निर्वहति ।

कार्याणि प्रभावाश्च

क्रमाङ्कनकार्यम् : एएसएम क्रमाङ्कनयन्त्रं इलेक्ट्रॉनिकघटकानाम् अभिज्ञानं क्रमणं च शीघ्रं सटीकतया च कर्तुं शक्नोति । अस्मिन् क्रमाङ्कनप्रक्रियायाः कार्यक्षमतां स्थिरतां च सुनिश्चित्य उन्नतयन्त्रदृष्टिप्रौद्योगिक्याः उच्चगतिप्रक्रियाकरण-अल्गोरिदम्-इत्यस्य च उपयोगः भवति

उदाहरणार्थं, एएसएम टर्नटेबल-सॉर्टर् घटकानां सटीकपरिचयः, क्रमणं च कर्तुं चित्र-परिचय-प्रौद्योगिक्याः उच्च-सटीकता-संवेदकानां च उपयोगं करोति, येन दुर्विवेक-दरः न्यूनीकरोति, उत्पादस्य गुणवत्तायां च सुधारः भवति

परीक्षणकार्यम् : एएसएम-क्रमणयन्त्रे न केवलं क्रमणकार्यं भवति, अपितु घटकानां कार्यक्षमता आवश्यकतां पूरयति इति सुनिश्चित्य क्रमणप्रक्रियायाः समये प्रारम्भिकपरीक्षाः अपि कर्तुं शक्नोति एषा एकीकृतपरीक्षणक्षमता उत्पादनदक्षतां उत्पादस्य गुणवत्तां च अधिकं सुधारयति

उदाहरणार्थं, कुशलं बुद्धिमान् बुर्ज-क्रमण-यन्त्रं परीक्षणस्य, क्रमणस्य, टेपिंगस्य च त्रीणि प्रमुखकार्यं एकीकृत्य कच्चा माल-निवेशात् समाप्त-उत्पाद-निर्गमपर्यन्तं पूर्णतया स्वचालित-प्रक्रियाकरणस्य साक्षात्कारं करोति, येन उत्पादन-दक्षतायां उत्पाद-गुणवत्तायां च बहुधा सुधारः भवति

गुणवत्तानियन्त्रणम् : एएसएम-छाँटीकरणयन्त्रं स्वस्य उच्च-सटीक-नियन्त्रण-प्रणाल्याः स्थिर-सञ्चालन-तन्त्रस्य च माध्यमेन उत्पादन-प्रक्रियायाः समये गुणवत्ता-नियन्त्रणं सुनिश्चितं करोति । अस्य मॉड्यूलर-डिजाइनः उपयोक्तृभ्यः उत्पाद-लक्षणानाम् अनुसारं तथा च विभिन्न-उत्पाद-आवश्यकतानां पूर्तये शीघ्रं समायोजनं अनुकूलनं च कर्तुं शक्नोति

आवेदन क्षेत्र

एएसएम-क्रमणयन्त्राणां व्यापकरूपेण उपयोगः उच्चस्तरीयक्षेत्रेषु भवति यथा इलेक्ट्रॉनिकघटकनिर्माणं, अर्धचालकपैकेजिंग् परीक्षणं च, तथा च वाहनविद्युत्विज्ञानम् एतेषु क्षेत्रेषु एएसएम-क्रमणयन्त्राणि उत्तमप्रदर्शनस्य विश्वसनीयस्थिरतायाः च कृते अनेकेषां ग्राहकानाम् विश्वासं प्रशंसां च प्राप्तवन्तः । विशेषतः उत्पादनवातावरणेषु यत्र क्रमणस्य सटीकतायां गतिः च अत्यन्तं उच्चा आवश्यकता भवति, एएसएम क्रमाङ्कनकर्तारः अनिवार्याः प्रमुखाः उपकरणाः सन्ति

उदाहरणार्थं, अर्धचालकवेफरनिर्माणस्य पैकेजिंगपरीक्षणस्य च प्रक्रियायां एएसएम-सॉर्टर्-इत्येतत् सुनिश्चितं करोति यत् उत्पादस्य कार्यं कार्यक्षमता च वेफर-चिप्स-परिचयेन, क्रमेण च डिजाइन-विनिर्देशान् पूरयति

16e608709c747ea

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु