एडवान्टेस्ट् V93000 परीक्षणसाधनं अमेरिकीकम्पनी एड्वन्टेस्ट् इत्यनेन विकसितं उच्चस्तरीयं अर्धचालकपरीक्षणमञ्चम् अस्ति । अस्य उच्चविश्वसनीयता, लचीलता, मापनीयता च अस्ति, तथा च भिन्नग्राहकानाम् परीक्षणस्य आवश्यकताः पूर्तयितुं शक्नोति ।
अस्य लाभस्य विनिर्देशस्य च विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
लाभाः
कार्यात्मकपरीक्षणम् : V93000 अनेकपरीक्षणविधानानां समर्थनं करोति, यत्र डिजिटल, एनालॉग्, आरएफ, मिश्रितसंकेताः अन्यपरीक्षणविधयः च सन्ति, ये विभिन्नप्रकारस्य चिप्सस्य परीक्षणस्य आवश्यकतां पूरयितुं शक्नुवन्ति
परीक्षणम् : V93000 100GHz पर्यन्तं परीक्षणवेगं प्राप्तुं शक्नोति, उच्चगति-अमान्य-उच्च-गति-परीक्षण-आवश्यकतानां पूर्तये
मापनीयता : मञ्चे उत्तमं उपकरणोत्पादविभागकवरेजं भवति तथा च एकस्मिन् मापनीयपरीक्षणमञ्चे मूल्यलाभं प्रदातुं शक्नोति
उन्नतप्रौद्योगिकी: V93000 Xtreme LinkTM प्रौद्योगिक्याः उपयोगं करोति, यत् उच्चगतिदत्तांशसंयोजनं, एम्बेडेड् कम्प्यूटिंगक्षमतां, तत्क्षणं कार्ड-तः-कार्ड-सञ्चारं च प्रदाति
विनिर्देशाः
प्रोसेसरपरीक्षणम् : V93000 EXA All Scale बोर्ड्स् Advantest इत्यस्य नवीनतमपीढीयाः परीक्षणप्रोसेसरस्य उपयोगं कुर्वन्ति, प्रत्येकस्मिन् 8 कोराः सन्ति, ये परीक्षणं त्वरितुं परीक्षणनिष्पादनं च सरलं कर्तुं शक्नुवन्ति
डिजिटल बोर्ड: पिन स्केल 5000 डिजिटल बोर्ड 5Gbit/s इत्यत्र स्कैनपरीक्षणस्य कृते नूतनं मानकं निर्धारयति, मार्केट् मध्ये गहनतमं वेक्टर मेमोरी प्रदाति, तथा च मार्केट् मध्ये द्रुततमं प्रोसेसिंग् परिणामं प्राप्तुं Xtreme LinkTM प्रौद्योगिक्याः उपयोगं करोति
पावर बोर्ड: XPS256 पावर बोर्डस्य A पर्यन्तं अत्यन्तं उच्चा वर्तमानस्य आवश्यकता भवति यदा विद्युत् आपूर्तिवोल्टेजः 1V तः न्यूनः भवति, अति-उच्चसटीकता च उत्तमं स्थिरं गतिशीलं च प्रदर्शनं च भवति
परीक्षणशिरः : V93000 EXA स्केल CX, SX, LX इत्यादिभिः विविध-आकारस्य परीक्षण-शिरःभिः सुसज्जितम् अस्ति, ये डिजिटल, RF, एनालॉग्, पावर-परीक्षणं च सहितं भिन्न-भिन्न-आवश्यकताभिः सह परीक्षण-समाधानं पूरयितुं शक्नुवन्ति