Advantest T5230 परीक्षणसाधनस्य लाभाः विनिर्देशाः च निम्नलिखितरूपेण सन्ति ।
लाभाः
गतिः सटीकता च : T5230A/5280A सदिशजालविश्लेषकः गतिः, सटीकता, बहुमुखी च इति प्रसिद्धः अस्ति । अस्य प्रति मापनबिन्दुः १२५ माइक्रोसेकेण्ड् यावत् द्रुतमापनक्षमता, अत्यन्तं न्यूनः ट्रेस-शब्दः (०.००१dBrms), उत्तमः समतुल्यनिर्देशः (४५dB) च अस्ति ।
विस्तृत आवृत्तिकवरेजः : अस्य उपकरणस्य 300kHz तः 3GHz/8GHz पर्यन्तं विस्तृता आवृत्तिकवरेजपरिधिः अस्ति, यः विविधावृत्तिआवश्यकतानां कृते उपयुक्तः अस्ति
गतिशीलपरिधिः : अस्य गतिशीलपरिधिः अतीव विस्तृतः अस्ति, यस्य विशिष्टं मूल्यं 130dB (IFBW 10Hz) भवति, अत्यन्तं समानमापनकार्यं नियन्त्रयितुं समर्थः
लचीलाः स्रोतशक्तिसेटिंग्स्: स्रोतशक्तिसेटिंग्स् -55dBm तः +10dBm पर्यन्तं भवन्ति, यत्र 0.05dB रिजोल्यूशनं भवति तथा च पावरस्वीपिंगकार्यस्य समर्थनं भवति
उपयोक्तृ-अन्तरफलकम् : एतत् यन्त्रं १०.४-इञ्च् TFT LCD स्पर्श-पर्दे सुसज्जितम् अस्ति, यत् उपयोक्तृभ्यः जटिल-मापन-सेटिंग्स् कर्तुं, मापन-दत्तांशं शीघ्रं अन्वेष्टुं च सुविधाजनकम् अस्ति
प्रणाली अन्तरसंयोजनम् : USB, LAN तथा GPIB अन्तरफलकानां माध्यमेन प्रणाली अन्तरसंयोजनस्य समर्थनं करोति, यत् विविधपरीक्षणवातावरणानां कृते उपयुक्तम् अस्ति
न्यूनशक्ति-उपभोगः : अस्य यन्त्रस्य अति-कम-विद्युत्-उपभोगः भवति, यत् विपण्यां विद्यमानानाम् समान-उत्पादानाम् अपेक्षया बहु न्यूनम् अस्ति
तकनीकीसमर्थनम् उन्नयनं च : व्यावसायिकं सुविधाजनकं च तकनीकीसमर्थनं प्रदातव्यम्, तथा च कार्यक्षमतां सुधारयितुम् अथवा नूतनानि कार्याणि योजयितुं कदापि उन्नयनं कर्तुं शक्यते
विनिर्देशाः
आवृत्तिकवरेजः 300kHz तः 3GHz/8GHz यावत्
गतिशीलपरिधिः >125dB (IFBW 10Hz), विशिष्टं मूल्यं 130dB
आवृत्ति संकल्प: 1Hz
पावर सेटिंग्: -55dBm तः +10dBm, 0.05dB रिजोल्यूशन, पावर स्वीप फंक्शन
ट्रेस शोर: 0.001dBrms (IFBW 3kHz)
मापनवेगः प्रति मापनबिन्दुः १२५ माइक्रोसेकेण्ड्
समतुल्य प्रत्यक्षता : 45dB
प्रचालनतन्त्रम् : विण्डोज एक्सपी एम्बेडेड्
प्रदर्शनपर्दे : १०.४-इञ्च् TFT LCD स्पर्शपर्दे
अन्तरफलकाः : USB, LAN, GPIB अन्तरफलकाः
विद्युत्-उपभोगः : अति-कम-विद्युत्-उपभोगः