नियोग
अति-उच्च-गति-तार-बन्धनम्: MAXUM PLUS अधिकांश-अनुप्रयोगेषु, उत्पादकता (UPH) पूर्व-पीढीयाः अपेक्षया १०% वर्धिता भवति, तथा च तार-बन्धन-चक्रं ६३.० मिलीसेकेण्ड् (मानक-तार-चाप) पर्यन्तं भवति ।
अति-उच्च-सटीकता-वेल्डिंगम् : यन्त्रस्य अति-उच्च-सटीकता-वेल्डिंग-क्षमता ३५ माइक्रोन् अस्ति, तथा च ३सिग्मा-सटीकता ±२.५ माइक्रोन् यावत् भवति
उन्नत इग्निशन प्रौद्योगिकी : अभिनव चल इलेक्ट्रॉनिक इग्निशन रॉड (EFO) प्रौद्योगिकीम् अङ्गीकृत्य, इलेक्ट्रॉनिक इग्निशन प्रत्यक्षतया तारस्य उपरि क्रियते, चापदहनगोलानां वेल्डिंगगोलानां च स्थिरतायां सुधारं करोति, "लघुगोलानां" स्वरूपं न्यूनीकरोति, सहधातुः च वर्धयति सुवर्णगोलानां आधारधातुनां च मध्ये कवरेजं भवति, तस्मात् अति-उच्चसटीकवेल्डिंगस्य उपजः सुधरति
विनिर्देशाः तारव्यासः : तारव्यासः १५ माइक्रोनपर्यन्तं लघुः भवितुम् अर्हति
तार-अन्तरालम् : अति-लघु-वेल्डिंग-क्षमता ३५ माइक्रोन् अस्ति
सटीकता: समग्रवेल्डिंगबिन्दुसटीकता ±2.5 माइक्रोन (2.5 मिमी तारदीर्घता, 0.25 मिमी चाप ऊर्ध्वता तथा 10 मिलीसेकेण्ड् प्रथमवेल्डिंगबिन्दुना आधारितम्) अस्ति
प्रदर्शनम् : १५-इञ्च् रङ्ग-एलसीडी-प्रदर्शनेन सुसज्जितम्