K&S 8028PPS तारबन्धकस्य कार्याणि विनिर्देशाः च निम्नलिखितरूपेण सन्ति ।
कार्याणि
उच्च-दक्षता-वेल्डिंग् : तार-बन्धनस्य गतिः १.८K (चत्वारि ताराः प्लस् चत्वारि सुवर्णगोलानि) यावत् भवति, येन उत्पादनदक्षतायां महत्त्वपूर्णः सुधारः भवति
अप्रत्यक्षनियन्त्रणम् : विपरीतसुवर्णतारेन रेखानियन्त्रणेन च सह, वेल्डिंगस्य स्थिरतां सुनिश्चित्य
एंटीना वेल्डिंग कार्यम् : एकदिशा तथा एंटीना वेल्डिंग समर्थयति। एंटीना-वेल्डिङ्ग-काले प्रथमतारस्य चापस्य रक्षणार्थं द्वितीयतारस्य प्रथमवेल्डिंग-बिन्दुपर्यन्तं स्वयमेव धावितुं शक्नोति
बहु वेल्डिंग मोड्स: द्वि-वेल्ड-गोल-पूरण-कार्यं, स्वचालित-फिल्म-फीडिंग-कार्यं, विभाजन-चाकू-परिचयः मापन-कार्यम् इत्यादीनि प्रदाति, यत् भिन्न-भिन्न-कोष्ठकानां वेल्डिंग-आवश्यकतानां कृते उपयुक्तम् अस्ति
लचीला शक्ति समायोजनम् : अल्ट्रासोनिक शक्ति 4-चैनल उत्पादनं सुनिश्चितं कर्तुं यत् बाहुरेखायाः वेल्डिंगबिन्दुद्वयं मूलतः सुसंगतं भवति
विनिर्देशों बिजली आपूर्ति वोल्टेज: 220V
शक्तिः 8028PPS (W) .
वेल्डिंग् रेखायाः गतिः : १.८K (चत्वारि रेखाः प्लस् चत्वारि सुवर्णकन्दुकाः)
सटीकता : मार्गनियन्त्रणं सुवर्णतारं रेखादोषं च, उच्चस्थिरता
स्थिरं प्रदर्शनं, किफायती मूल्यं, सार्वजनिकप्रयोगाय उपयुक्तम्
अनुप्रयोगस्य परिदृश्यानि लाभाः च K&S 8028PPS तारबन्धकः विभिन्नानां अर्धचालकपैकेजिंगनिर्माणपङ्क्तयः कृते उपयुक्तः अस्ति, विशेषतः तेषु परिस्थितिषु यत्र उच्चसटीकतायाः उच्चदक्षतायाः च आवश्यकता भवति। अस्य वेल्डिंगकार्यं बहुविधवेल्डिंगमोडव्यवस्था च गहनकपकोष्ठकेषु, पिरान्हाकोष्ठकेषु च इत्यादिषु जटिलसंरचनेषु उत्तमं प्रदर्शनं करोति, येन पास-दरस्य महती उन्नतिः भवति तदतिरिक्तं अस्य उच्चस्थिरता, स्थिरताप्रदर्शनं च विपण्यां अत्यन्तं प्रतिस्पर्धात्मकं भवति