SAKI 3Di-LD2 एकं 3D स्वचालितं दृश्यनिरीक्षणयन्त्रम् अस्ति, यस्य उपयोगः मुख्यतया PCB बोर्डनिरीक्षणार्थं भवति, यस्य कार्याणि लाभाः च सन्ति ।
कार्यखण्डः उच्चगतिनिरीक्षणं च: SAKI 3Di-LD2 उच्च-कठोरता-गैन्ट्री तथा द्वय-मोटर-ड्राइव-प्रणाली उच्च-स्थापन-सटीकताम् सुनिश्चितं करोति । अरेखीयपरिमाणेन उच्चगतिमापननिरीक्षणं भवति । अस्य बन्द-पाश-द्वय-सर्वो-मोटर-ड्राइव-प्रणाली, अनुकूलित-वाहन-प्रणाली च PCBA-भारणं, अवरोहणं च शीघ्रं करोति
बहुमुखी प्रतिभा : यन्त्रं बहुसंकल्पं (7μm, 12μm, 18μm) समर्थयति तथा च भिन्नसटीकतायाः निरीक्षणस्य आवश्यकतानां कृते उपयुक्तम् अस्ति । तदतिरिक्तं यन्त्रस्य सटीकताम् निर्वाहयितुं पुनरावृत्तिक्षमतां स्थिरतां च सुनिश्चित्य स्वनिदानकार्यमपि अस्ति
लचीला तथा जडता: SAKI 3Di-LD2 द्वय-कतारनिरीक्षणस्य समर्थनं करोति तथा च भिन्न-आकारस्य (50x60-320x510mm) PCB बोर्डस्य कृते उपयुक्तम् अस्ति । माइक्रोफोन-विपण्यमागधान् मनसि कृत्वा डिजाइनं कृतं, विविधनिरीक्षणकार्यं सम्पादयितुं लचीला अस्ति ।
उन्नतप्रौद्योगिकी तथा उपयोक्तृ-अनुकूलता : उपकरणे अन्तर्निर्मितं स्व-प्रोग्रामिंग-कार्यं भवति, यत् आँकडा-संकलनार्थं आवश्यकं समयं न्यूनीकरोति तथा च Gerber-आँकडानां CAD-आँकडानां च माध्यमेन स्वचालित-घटक-पुस्तकालय-निर्देशस्य समर्थनं करोति तदतिरिक्तं, तस्य अफलाइन-दोषनिवारणकार्यं दोषसांख्यिकीयं च स्थिरनिरीक्षणगुणवत्तां सुनिश्चित्य स्वयमेव सीमां निर्धारयितुं सहायकं भवति । उच्चगुणवत्तायुक्तं चित्रसंसाधनम् : SAKI 3Di-LD2 चतुर्दिशायाः पार्श्वदृश्यकॅमेरस्य उपयोगं करोति यत् सोल्डर-संधि-पिन-निरीक्षणं करोति येषां निरीक्षणं प्रत्यक्षतया उपरितः कर्तुं कठिनम् आसीत्, यथा QFN, J-प्रकारस्य पिनः, कवर-युक्ताः च कनेक्टर्-इत्येतत्, तत् सुनिश्चितं करोति निरीक्षणार्थं अन्धबिन्दवः न सन्ति।
