विस्कोम एओआई ३०८८ इति उच्चप्रदर्शनयुक्तं 3D स्वचालितं ऑप्टिकलनिरीक्षणयन्त्रं यस्य विविधकार्यं विनिर्देशश्च अस्ति ।
कार्याणि
परिचालनपरिचयः : विस्कोम एओआई ३०८८ उत्तमपरिचयगहनतां सटीकं 3D मापनं च प्राप्तुं अभिनवकैमराप्रौद्योगिक्याः उपयोगं करोति । अन्वेषणस्य सटीकता विश्वसनीयता च सुनिश्चित्य सर्वकोणात् पठितुं शक्नोति
द्रुतपरिचयवेगः : यन्त्रस्य 65 cm2/s पर्यन्तं समानपरिचयवेगः भवति, यत् सामूहिक-उत्पादनस्य द्रुत-परिचय-आवश्यकतानां कृते उपयुक्तम् अस्ति
बहुमुखी अन्वेषणम् : Viscom AOI 3088 अनेकविधदोषप्रकारस्य पत्ताङ्गीकरणं कर्तुं शक्नोति, यत्र अत्यधिकं/अपर्याप्तं मिलापं, मिलापस्य रिसावः, घटकस्य लापता, घटकस्य ऑफसेट्, घटकस्य विफलता, घटकक्षतिः, मिलापस्य सेतुः/शॉर्टसर्किटः इत्यादयः सन्ति
स्मार्ट कारखाना एकीकरणम् : एतत् उपकरणं स्मार्ट कारखानानां कृते संजालदत्तांशविनिमयस्य समर्थनं करोति तथा च स्मार्ट कारखानावातावरणेषु उपयोगाय उपयुक्तम् अस्ति
उपयोक्तृ-अन्तरफलकं : आधुनिक-उपयोक्तृ-अन्तरफलकेन vVision-इत्यनेन सुसज्जितम्, अस्य संचालनं शीघ्रं निरीक्षण-कार्यक्रमस्य निर्माणं च सुलभम् अस्ति
कुशलाः अतिरिक्तमॉड्यूलाः : उत्पादनदक्षतायां गुणवत्तानियन्त्रणे च अधिकं सुधारं कर्तुं मरम्मतस्थानकं, अफलाइनप्रोग्रामिंगं, एसपीसीमूल्यांकनं च इत्यादीनि कार्याणि समाविष्टानि
विनिर्देशाः
निरीक्षणवस्तूनि : 03015 पर्यन्तं निरीक्षणार्थं उपयुक्ताः तथा च सूक्ष्मपिचघटकानाम्, यत्र सोल्डरपेस्टः, मिलापसन्धिः, विधानसभानियन्त्रणं च सन्ति
पिक्सेल् तथा रिजोल्यूशन : ६५ मिलियन पिक्सेल् पर्यन्तं, ८ माइक्रोन् पर्यन्तं रिजोल्यूशनं च
दृश्यक्षेत्रस्य आकारः : ४० मि.मी.x ४० मि.मी
निरीक्षणवेगः : ५० सेमी२/सेकण्ड् यावत् निरीक्षणवेगः
पीसीबी निरीक्षणस्य आकारः : अधिकतमः निरीक्षणीयः आकारः ५०८ मि.मी.x ५०८ मि.मी