SAKI 2D AOI BF-Tristar2 इति द्विपक्षीयं एकत्रितनिरीक्षणार्थं उच्चगतिदृश्यनिरीक्षणयन्त्रम् (AOI) अस्ति । अस्मिन् द्विपक्षीयस्य युगपत् निरीक्षणयन्त्रस्य उपयोगः भवति यत् अग्रे पृष्ठे च प्रक्रियां एकस्मिन् प्रक्रियायां विलीनं करोति, तस्मात् उत्पादनदक्षतायां सुधारः भवति । उपकरणं उच्चगति, उच्च-सटीकता, उच्च-विश्वसनीयता-निरीक्षणं प्राप्तुं पूर्णसमाक्षीय-ऊर्ध्वाधर-प्रकाशेन सह संयुक्तस्य रेखीय-स्कैनिङ्ग-प्रौद्योगिक्याः उपयोगं करोति, तथा च विशेषतया ऑनलाइन-आप्टिकल-निरीक्षण-उपकरणानाम् कृते उपयुक्तम् अस्ति
तकनीकी विशेषताएँ
द्विपक्षीयं एकत्रितनिरीक्षणम् : BF-Tristar2 एकस्मिन् स्कैनिङ्गप्रक्रियायां सब्सट्रेटस्य अग्रे पृष्ठे च एकत्रैव निरीक्षणं कर्तुं शक्नोति, येन उत्पादनरेखायाः अवकाशसमयः न्यूनीकरोति तथा च उत्पादनदक्षतायां सुधारः भवति
रेखीयस्कैनिङ्गप्रौद्योगिकी : एतत् उन्नतरेखीयकैमराप्रणालीं पूर्णसमाक्षीयलम्बप्रकाशस्य च उपयोगं करोति यत् उच्चगतिस्कैनिङ्गस्य समये कोऽपि निरीक्षणवस्तु न गम्यते इति सुनिश्चितं करोति, तथैव उपकरणस्य उच्चसटीकतां उच्चविश्वसनीयतां च सुनिश्चितं करोति
संकुचितं डिजाइनम् : रेखीयस्कैनिङ्गस्य डिजाइनसंकल्पनायाः धन्यवादेन BF-Tristar2 इत्यनेन संकुचितशरीरस्य डिजाइनं प्राप्तम्, यत् प्रति-इकाईक्षेत्रं सर्वाधिकं उत्पादनक्षमतां प्राप्तुं शक्नोति, तथा च उपकरणं संचालनस्य समये न कंपनं करोति, येन उच्चसटीकता न्यूनविफलतायाः दरं च सुनिश्चितं भवति सॉफ्टवेयरसमर्थनम् : ग्राहकानाम् विविधानि आवश्यकतानि पूर्तयितुं तेषां दीर्घकालीननिवेशस्य रक्षणार्थं च दूरस्थं त्रुटिनिवारणं, बहुसंयोजनयुक्तं एकं यन्त्रं, बारकोड्-निरीक्षणं, MES-प्रवेशं च अन्यकार्यं च समर्थयति
अनुप्रयोग परिदृश्य
SAKI 2D AOI BF-Tristar2 विभिन्नानां उच्चगति-उत्पादन-रेखानां कृते उपयुक्तम् अस्ति । भट्ट्याः पूर्वं पश्चात् च पूर्णतया स्वचालितं प्रकाशीयनिरीक्षणं व्यापकनिरीक्षणं च कर्तुं शक्नोति । इलेक्ट्रॉनिक्स-निर्माण-उद्योगे विशेषतः तेषु परिदृश्येषु येषु उच्च-सटीक-उच्च-दक्षता-निरीक्षणस्य आवश्यकता भवति, तेषु अस्य व्यापकरूपेण उपयोगः भवति ।
SAKI 2D AOI BF-Tristar2 इत्यस्य मुख्यकार्यं उच्चगतिः, उच्चसटीकता, उच्चविश्वसनीयता च ऑप्टिकलनिरीक्षणं भवति ।
SAKI 2D AOI BF-Tristar2 उच्चगति, उच्च-सटीकता, उच्च-विश्वसनीयता-निरीक्षणं प्राप्तुं रेखीय-कैमरा-प्रणाल्या सह पूर्णतया समाक्षीय-ऊर्ध्वाधर-प्रकाशेन सह संयुक्ता उन्नत-रेखीय-स्कैनिङ्ग-प्रौद्योगिकीम् अङ्गीकुर्वति अस्य डिजाइन-अवधारणा उपकरणं परिचालनस्य समये किमपि स्पन्दनं मुक्तं करोति, उच्च-सटीकताम् अत्यन्तं न्यून-विफलता-दरं च सुनिश्चितं करोति1 । उपकरणं विभिन्नानां उत्पादनवातावरणानां कृते उपयुक्तं भवति, यत्र पूर्वं, पश्चात्, व्यापकनिरीक्षणं च पूर्णतया स्वचालितं प्रकाशीयनिरीक्षणं भवति ।
तदतिरिक्तं SAKI 2D AOI BF-Tristar2 इत्यस्य अपि निम्नलिखितविशिष्टकार्यं भवति ।
उच्च-गति-परिचयः : उच्च-सटीक-बृहत्-एपर्चर-टेलीसेंट्रिक-लेन्स-ऑप्टिकल-प्रणाल्याः माध्यमेन, समृद्ध-एल्गोरिदम्-सहितं मूल-पूर्णतया समाक्षीय-प्रकाश-सहितं च, कोऽपि निरीक्षण-वस्तु न गम्यते
उच्च-संकल्प-स्कैनिङ्ग : पूर्णतया स्वचालित-आप्टिकल-निरीक्षणं प्राप्तुं कस्यापि उच्च-गति-उत्पादन-रेखायाः कृते उपयुक्तम् .
समृद्धसॉफ्टवेयरसमर्थनम् : ग्राहकानाम् दीर्घकालीननिवेशस्य रक्षणार्थं दूरस्थं त्रुटिनिवारणं, बहुलिङ्कयुक्तं एकं यन्त्रं, बारकोड्-अनुसन्धानम्, MES-प्रवेशम् इत्यादीनि विविधानि आवश्यकतानि पूरयन्तु