TR7500QE Plus उच्च-सटीक-निरीक्षणस्य आवश्यकतानां पूर्तये अनेके उन्नत-कार्य-विशेषताभिः सह स्वचालित-ऑप्टिकल-निरीक्षण-यन्त्रम् (AOI) अस्ति ।
TR7500QE Plus इत्यस्य मुख्यकार्यं विशेषताश्च सन्ति: उच्च-सटीक-निरीक्षणम्: अभिनव-AI-सञ्चालित-एल्गोरिदम्-सहितं वर्धित-यान्त्रिक-कार्यैः च सुसज्जितं, उच्च-सटीक-निरीक्षणं प्रदातुं शक्नोति अस्य पार्श्वदृश्यकॅमेरा मञ्चे आन्तरिकस्तरस्य सेतुनिर्माणं, गुप्तपादाः इत्यादीन् अस्पष्टदोषान् ज्ञातुं शक्नोति । बहुकोण 3D निरीक्षणम् : बहुकोण 3D निरीक्षणं, मापनस्तरनिरीक्षणं, बुद्धिमान् प्रोग्रामिंग् तथा AI-सञ्चालितं एल्गोरिदम् समर्थनं च कर्तुं 5 कैमराणां उपयोगं कुर्वन्तु। स्मार्ट-कारखानानां मानकानां समर्थनम् : नवीनतम-स्मार्ट-कारखान-मानकानां समर्थनं करोति यथा IPC-CFX तथा Hermes, यत् स्मार्ट-कारखानानां MES-प्रणाल्यां एकीकरणाय सुविधाजनकम् अस्ति व्यापकः अनुप्रयोग-उद्योगः : मोटरवाहन-इलेक्ट्रॉनिक्स, कम्प्यूटर् तथा परिधीय-उत्पादाः, स्वचालनं औद्योगिक-नियन्त्रण-इलेक्ट्रॉनिक्स इत्यादीनां उद्योगानां कृते उपयुक्तः, एतत् स्वयमेव मापन-दत्तांशं चित्राणि च संग्रहीतुं शक्नोति यत् उत्पादन-रेखायाः उपजं प्रक्रियां च सुधारयितुम् सहायकं भवति एते कार्याणि विशेषताश्च TR7500QE Plus इत्येतत् इलेक्ट्रॉनिक्स-निर्माण-उद्योगे अत्यन्तं मूल्यवान् कुर्वन्ति, विशेषतः तेषु परिदृश्येषु येषु उच्च-सटीक-निरीक्षणस्य स्मार्ट-कारखाना-एकीकरणस्य च आवश्यकता भवति
TR7500QE Plus स्वचालित ऑप्टिकल निरीक्षण मशीनस्य निम्नलिखित लाभाः सन्ति।
उच्च-सटीकता-निरीक्षणम् : TR7500QE Plus उच्च-सटीक-निरीक्षणं प्राप्तुं उन्नत-निरीक्षण-प्रौद्योगिक्याः उपयोगं करोति यत् उत्पादस्य गुणवत्ता मानकानां अनुरूपं भवति इति सुनिश्चितं करोति।
वास्तविकसमयस्य SPC प्रवृत्तिः : उपकरणे वास्तविकसमयस्य SPC प्रवृत्तिकार्यं भवति, यत् बन्द-पाश-सज्ज-प्रतिक्रियाः फीडफोरवर्ड-कार्यं च प्रदातुं शक्नोति, येन उत्पादनप्रक्रियायाः नियन्त्रणक्षमतायां दक्षतायां च अधिकं सुधारः भवति
