MIRTEC MV-7xi इति उच्चप्रदर्शनयुक्तं ऑनलाइन स्वचालितं ऑप्टिकलनिरीक्षणसाधनं यस्य विविधाः उन्नतकार्यं अनुप्रयोगपरिदृश्यं च अस्ति ।
उत्पादविशेषताः उच्च-रिजोल्यूशन-कॅमेरा-लेजर-स्कैनिङ्ग-प्रौद्योगिकी च : MV-7xi उच्च-सटीक-निरीक्षणार्थं 10-मेगापिक्सेल-कॅमेरा-लेजर-स्कैनिङ्ग-प्रौद्योगिक्या च सुसज्जितम् अस्ति अस्य ६-खण्डीय-रङ्ग-प्रकाशः, चतुःकोण-प्रकाश-प्रणाली च उत्तमं निरीक्षण-परिणामं ददाति, विशेषतः ०१००५-घटकानाम् निरीक्षणाय उपयुक्तम् । निरीक्षणवेगसुधारः : पूर्वपीढीयाः उत्पादानाम् तुलने MV-7xi इत्यस्य निरीक्षणवेगः १.८ गुणा वर्धितः अस्ति, यत्र निरीक्षणवेगः ४.९४०mm2/sec यावत् अभवत् ऊर्जाबचना : पूर्वजन्मस्य उत्पादानाम् तुलने एतत् उपकरणं ४०% विद्युत्बचनां करोति तथा च नाइट्रोजनस्य उपभोगं ३०% न्यूनीकरोति, यस्य ऊर्जाबचतप्रभावः उच्चः भवति प्रचालनतन्त्रम् : एतत् विण्डोज ७ प्रचालनप्रणालीं स्वीकुर्वति, यत्र स्पष्टं अन्तरफलकं सुलभं च संचालनं भवति । अनुप्रयोग परिदृश्यसोल्डर पेस्ट निरीक्षणम्: वेल्डिंग गुणवत्ता सुनिश्चित्य सोल्डर पेस्ट निरीक्षणार्थं MV-7xi इत्यस्य उपयोगः कर्तुं शक्यते। Meilu AOI Inspection Machine: विभिन्नानां इलेक्ट्रॉनिकघटकानाम् निरीक्षणार्थं उपयुक्तं, विशेषतः ऑनलाइन AOI प्रणाली पूर्णतया विन्यस्तं भवति तथा च उच्च-सटीकदोषनिरीक्षणं कर्तुं शक्नोति
बहु-खण्ड-प्रकाश-प्रणाली : MV-7xi षड्-खण्ड-रङ्ग-प्रकाश-प्रणालीं स्वीकुर्वति, यत्र चतुःकोण-प्रकाशः स्वतन्त्रतया प्रोग्रामेबल-प्रकाश-क्षेत्राणि च सन्ति, यत् निरीक्षणक्षेत्रे सर्वोत्तम-प्रकाश-प्रभावं प्रदातुं सहायकं भवति, तस्मात् सटीकतायां दक्षतायां च सुधारः भवति निरीक्षणम् ।
उच्च-गति-निरीक्षणम् : अस्य लेजर-स्कैनिङ्ग-प्रौद्योगिकी 2-मिनिट्-अति-उच्च-गति-सीटी-प्रतिबिम्बनं प्राप्नोति, तथा च 360-डिग्री + 50-डिग्री-घूर्णन-वर्कबेन्च्-इत्यनेन एकल- तथा द्वि-पट्टिका-प्रक्रिया-नियन्त्रणस्य माध्यमेन निरीक्षण-दक्षतायां अधिकं सुधारं करोति
ऊर्जा-बचत-निर्माणम् : पूर्व-पीढी-उत्पादानाम् तुलने MV-7xi इत्यनेन 40% विद्युत्-उपभोगस्य 30% च नाइट्रोजन-उपभोगस्य रक्षणं भवति, येन उत्पादनस्य व्ययः न्यूनीकरोति