एसएमटी पूर्णतया स्वचालितसामग्रीफीडरस्य उत्पादनदक्षतासुधारार्थं महत्त्वपूर्णाः लाभाः सन्ति, ये मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति:
सामग्रीभोजनदक्षतायां सटीकतायां च सुधारः : पूर्णतया स्वचालितसामग्रीभोजकः स्वचालितसाधनद्वारा सामग्रीभोजनस्य दक्षतायां सटीकतायां च महत्त्वपूर्णतया सुधारं करोति। पारम्परिकहस्तसामग्रीभोजनस्य तुलने पूर्णतया स्वचालितसामग्रीभोजकस्य अधिकः पासदरः भवति, सामग्रीभोजनप्रक्रियायां त्रुटिः, अवकाशसमयः च न्यूनीकरोति, तथा च सामग्रीभोजनस्य सटीकता अधिका भवति, येन सामग्रीभोजनप्रक्रियायां घटकानां स्थिरता विश्वसनीयता च सुनिश्चिता भवति
उत्पादनरेखाप्रक्रियायाः अनुकूलनं : पूर्णतया स्वचालितसामग्रीफीडरस्य परिचयः एसएमटी उत्पादनरेखायाः प्रक्रियां अनुकूलितं करोति । स्वचालितसामग्रीभोजनस्य माध्यमेन हस्तहस्तक्षेपः न्यूनीकरोति, येन उत्पादनपङ्क्तिः सुचारुः भवति । तदतिरिक्तं, पूर्णतया स्वचालितसामग्रीफीडरं अन्यैः स्वचालितसाधनैः (यथा प्लेसमेण्ट् मशीन्, रिफ्लो ओवन इत्यादिभिः) सह अपि निर्विघ्नतया संयोजितुं शक्यते, येन सम्पूर्णस्य उत्पादनपङ्क्तौ स्वचालितनिर्माणस्य साक्षात्कारः भवति तथा च उत्पादनदक्षतायां अधिकं सुधारः भवति
सामग्रीनियन्त्रणं प्रतीक्षासमयं च न्यूनीकरोतु : पूर्णतया स्वचालितसामग्रीभोजकः सामग्रीनियन्त्रणं प्रतीक्षासमयं च महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति। पारम्परिक-उत्पादन-प्रतिरूपे हस्त-सामग्री-पोषणेन सामग्रीं वहितुं बहुकालस्य ऊर्जायाः च आवश्यकता भवति, यत् असामयिक-सामग्री-पोषणं, सामग्री-पोषण-दोषाः इत्यादीनां समस्यानां कृते प्रवणं भवति पूर्णतया स्वचालितसामग्रीग्राहकयन्त्रं स्वयमेव सामग्रीनियन्त्रणं ग्रहणकार्यं च सम्पन्नं कर्तुं शक्नोति, येन हस्तहस्तक्षेपः न्यूनीकरोति तथा च उत्पादनदक्षतायां सुधारः भवति
अविरामसामग्रीपरिवर्तनस्य साक्षात्कारः : पूर्णतया स्वचालितसामग्रीग्राहकयन्त्रस्य अविरामसामग्रीपरिवर्तनस्य कार्यं भवति, अर्थात् ग्राहकप्रक्रियायाः समये यदा सामग्रीनां ट्रे क्षीणः भवति तदा स्वयमेव विना सामग्रीनां अग्रिमत्रे स्विच् कर्तुं शक्नोति निवर्त्य प्रतीक्षमाणः च । एतत् कार्यं उत्पादनदक्षतां अधिकं सुधारयितुम्, अवकाशसमयं न्यूनीकर्तुं, उत्पादनव्ययस्य न्यूनीकरणं च कर्तुं शक्नोति ।
उत्पादनस्य लचीलतां अनुकूलतां च सुधारयितुम् : पूर्णतया स्वचालितसामग्रीग्राहकयन्त्रे उच्च उत्पादनलचीलता अनुकूलता च भवति। इदं भिन्नप्रकारस्य विनिर्देशानां च ग्राहकघटकानाम् आवश्यकतानुसारं अनुकूलतां प्राप्तुं शक्नोति, उत्पादनस्य आवश्यकतानुसारं लचीलतया समायोजितुं च शक्नोति । एतेन बहुविविधतायाः लघु-बैच-उत्पादनकार्यस्य च व्यवहारे पूर्णतया स्वचालितसामग्रीग्राहकयन्त्रं अधिकं कार्यक्षमं सटीकं च भवति ।
उत्पादस्य गुणवत्तायां स्थिरतायां च सुधारः : पूर्णतया स्वचालितसामग्रीग्राहकयन्त्रस्य परिचयः उत्पादस्य गुणवत्तायां स्थिरतायां च सुधारं कर्तुं शक्नोति। यतो हि पूर्णतया स्वचालितसामग्रीग्राहकयन्त्रस्य सामग्रीग्राहकसटीकता स्थिरता च उच्चा भवति, अतः सामग्रीग्राहकप्रक्रियायाः समये घटकानां सटीकताम्, स्थिरतां च सुनिश्चितं कर्तुं शक्नोति, तस्मात् उत्पादस्य दोषपूर्णदरं विफलतायाः दरं च न्यूनीकर्तुं शक्नोति
एसएमटी पूर्णतया स्वचालितसामग्रीग्राहकयन्त्रस्य कार्याणि अन्तर्भवन्ति : १.
स्वचालितं रिक्तसामग्रीपरिचयः : उपकरणे स्वचालितं रिक्तसामग्रीपरिचयकार्यं भवति तथा च सामग्रीयाः समाप्तेः समये स्वयमेव सामग्रीनां अग्रिम-ट्रे-पर्यन्तं स्विच् कर्तुं शक्नोति
सटीकं कटनं स्वचालितं च स्प्लिसिंग् : पूर्णतया स्वचालितसामग्रीग्राहकयन्त्रं सामग्रीग्राहकस्य सटीकता स्थिरतां च सुनिश्चित्य सामग्रीं सटीकरूपेण कटयित्वा स्वयमेव स्प्लिसं कर्तुं शक्नोति।
सिस्टम् डॉकिंग् : सम्पूर्णस्य उत्पादनपङ्क्तौ स्वचालितं उत्पादनं प्राप्तुं अन्यैः स्वचालितैः उपकरणैः (यथा प्लेसमेण्ट् मशीन्, रिफ्लो ओवन इत्यादिभिः) सह निर्विघ्नतया डॉक् कर्तुं शक्यते
त्रुटिनिवारणप्रणाली : उत्पादनप्रक्रियायाः सटीकताम् अधिकं सुनिश्चित्य उपकरणे स्वकीयं सामग्रीबारकोड् स्कैनिङ्गं तुलनादोषनिवारणकार्यं च भवति