एनजी बफरः पीसीबीए अथवा पीसीबी उत्पादानाम् एकः स्वचालितः उपकरणः अस्ति, यस्य उपयोगः मुख्यतया निरीक्षणसाधनानाम् (यथा ICT, FCT, AOI, SPI इत्यादिषु) पृष्ठभागप्रक्रियायां भवति अस्य मुख्यं कार्यं यदा निरीक्षणसाधनेन उत्पादः एनजी (दोषपूर्णः उत्पादः) इति निर्धारितं भवति तदा स्वयमेव उत्पादस्य संग्रहणं भवति यत् तस्य अग्रिमप्रक्रियायां प्रवाहः न भवति, तस्मात् उत्पादनपङ्क्तौ सुचारुप्रगतिः सुनिश्चिता भवति
कार्यसिद्धान्त एवं कार्य
यदा निरीक्षणसाधनं उत्पादं ठीकम् इति निर्धारयति तदा एनजी बफरः प्रत्यक्षतया अग्रिमप्रक्रियायां प्रवहति; यदा निरीक्षणसाधनं उत्पादं एनजी इति निर्धारयति तदा एनजी बफरः स्वयमेव उत्पादं संग्रहयिष्यति । अस्य कार्यसिद्धान्ते अन्तर्भवति- १.
भण्डारणकार्यम् : स्वयमेव ज्ञातानां एनजी-उत्पादानाम् संग्रहणं कुर्वन्तु येन तेषां प्रवाहः अग्रिमप्रक्रियायां न भवति ।
नियन्त्रणप्रणाली : मित्सुबिशी पीएलसी तथा टचस्क्रीन् अन्तरफलकसञ्चालनस्य उपयोगेन नियन्त्रणप्रणाली स्थिरं विश्वसनीयं च भवति ।
संचरणकार्यम् : सर्वोमोटरेन नियन्त्रितं उत्थापनमञ्चं प्रकाशविद्युत्संवेदनप्रणाली च सुचारुसंचरणं संवेदनशीलसंवेदनं च सुनिश्चितं करोति।
ऑनलाइन कार्यम् : SMEMA संकेत पोर्ट् इत्यनेन सुसज्जितं, अन्यैः उपकरणैः सह सम्बद्धं कृत्वा ऑनलाइन स्वचालितं संचालनं प्राप्तुं शक्यते
उत्पादविनिर्देशाः निम्नलिखितरूपेण सन्ति ।
उत्पाद मॉडल AKD-NG250CB AKD-NG390CB
सर्किट बोर्ड आकार (L×W)~(L×W) (50x50)~(350x250) (50x50)~(455x390)
आयाम (L×W×H) 1290×800×1700 1290×800×1200
भारः प्रायः १५०किलोग्रामः प्रायः २००किलोग्रामः