पीसीबीए-अफलाइन-सफाई-यन्त्रस्य मुख्यं कार्यं मुद्रित-सर्किट-बोर्ड् (पीसीबीए) इत्यस्मिन् विविध-दूषकाणां कुशलतापूर्वकं सम्यक् च स्वच्छतां कर्तुं भवति, येन तस्य स्वच्छता गुणवत्ता च सुनिश्चिता भवति, येन इलेक्ट्रॉनिक-उपकरणानाम् कार्यक्षमतायां विश्वसनीयतायां च सुधारः भवति
कार्यसिद्धान्त एवं कार्यात्मक लक्षण
पीसीबीए-अफलाइन-सफाई-यन्त्रे प्रायः उच्च-दाब-जल-स्प्रे अथवा अल्ट्रासोनिक-प्रौद्योगिक्याः उपयोगः भवति यत् पीसीबीए-उपरि गन्दगी, प्रवाहः, सोल्डर-स्लैग् इत्यादीन् अशुद्धयः च दूरीकर्तुं शक्नोति अस्य कार्यसिद्धान्ते निम्नलिखितपदार्थाः सन्ति ।
सफाई : पृष्ठीयदूषकान् दूरीकर्तुं पीसीबीए इत्यस्य छिद्रणार्थं सफाईद्रवस्य उपयोगं कुर्वन्तु।
प्रक्षालनम् : अवशिष्टं सफाईद्रवं दूरीकर्तुं प्रक्षालनार्थं विआयनीकृतजलस्य उपयोगं कुर्वन्तु।
शोषणम् : पूर्णतया शोषणं सुनिश्चित्य शोषणप्रणाल्याः माध्यमेन पीसीबीए-पृष्ठात् आर्द्रतां निष्कासयन्तु
लाभाः लक्षणानि च
उच्चदक्षता ऊर्जाबचना च : अफलाइन-सफाई-यन्त्रं ऊर्जा-बचनां पर्यावरण-अनुकूलं च डिजाइनं स्वीकुर्वति, यत् सफाई-दक्षतायां बहुधा सुधारं कर्तुं शक्नोति, सफाई-समयं च लघुं कर्तुं शक्नोति
एकस्मिन् बहुकार्यम् : एकस्मिन् सफाई, प्रक्षालनं, शोषणं च एकीकृत्य, संचालनं सुलभं, विविधसफाई-आवश्यकतानां कृते उपयुक्तं च अस्ति
दृश्यसञ्चालनम् : सफाईकक्षे दृश्यजालकेन प्रकाशेन च सुसज्जितं भवति यत् सफाईप्रक्रिया एकदृष्ट्या स्पष्टा भवति इति सुनिश्चितं भवति
SME-5600 PCBA अफलाइन सफाई यन्त्रं संकुचितसंरचना, ऊर्जाबचना तथा पर्यावरणसंरक्षणं, बैचसफाई च सहितं एकीकृतं ऑफलाइनसफाईयन्त्रं भवति, यत् एसएमटीपैचस्य अनन्तरं PCBA इत्यस्य पृष्ठे अवशिष्टं प्रवाहं, सोल्डरपेस्टं अन्ये च जैविकं अकार्बनिकं च प्रदूषकं प्रभावीरूपेण स्वच्छं कर्तुं शक्नोति तथा THT प्लग-इन् वेल्ड्ड् भवन्ति । व्यापकरूपेण उपयुज्यते: मोटरवाहनविद्युत्, सैन्यउद्योगः, विमानन, एयरोस्पेस्, चिकित्सा, एलईडी, बुद्धिमान् उपकरणीकरणं इत्यादिषु उद्योगेषु। उत्पादविशेषताः।
1. व्यापकसफाई, यत् वेल्डिंगस्य अनन्तरं पीसीबी-पृष्ठे अवशिष्टानि राल-प्रवाहं, जल-विलेय-प्रवाहं, अस्वच्छ-प्रवाहं, सोल्डर-पेस्ट् इत्यादीनि कार्बनिक-अकार्बनिक-प्रदूषकाणि सम्यक् स्वच्छं कर्तुं शक्नुवन्ति।
2. लघु बैचस्य बहुविधस्य च PCBA सफाई कृते उपयुक्तः:
3. द्वि-स्तर सफाई टोकरी, PCBA स्तरों भारित हो सकता है: आकार 610mm (दीर्घता) x560mm (चौड़ाई) x100mm (उच्चता), कुल 2 स्तर
4. सफाईकक्षे सफाईप्रक्रियायाः अवलोकनार्थं दृश्यजालकेन सुसज्जितं भवति।
5. सरलं चीनीयसञ्चालनान्तरफलकं, सफाईप्रक्रियामापदण्डानां त्वरितसेटिंग्, सफाईकार्यक्रमस्य भण्डारणं; श्रेणीबद्धप्रबन्धनगुप्तशब्दाः प्रशासकाधिकारानुसारं सेट् कर्तुं शक्यन्ते,
6. सफाई द्रव तापनतापनियन्त्रणप्रणाली, या सफाई द्रवस्य रासायनिकलक्षणानाम् अनुसारं समुचिततापमानं यावत् तापयितुं शक्नोति, सफाईदक्षतायां सुधारं करोति तथा च सफाईसमयं लघु करोति
7. अन्तःनिर्मित-छनन-यन्त्रम्, यत् समाधान-पुनःप्रयोगं साकारं कर्तुं शक्नोति तथा च समाधानस्य उपभोगं न्यूनीकर्तुं शक्नोति। सफाईयाः अन्ते संपीडितवायुशुद्धिविधिः उपयुज्यते: पाइपलाइने पम्पे च अवशिष्टं द्रवं पुनः प्राप्तं भवति, यत् प्रभावीरूपेण सफाईद्रवस्य ५०% रक्षणं कर्तुं शक्नोति
8. वास्तविक समय चालकता निगरानी प्रणाली, चालकता नियन्त्रण सीमा 0 ~ 18M।
9. बहुविध D| जलप्रक्षालनं, उच्चसफाई, आयनप्रदूषणं IPC-610D इत्यस्य I स्तरस्य मानकं पूरयति, 10. 304 स्टेनलेस स्टीलसंरचना, उत्तमकारीगरी, टिकाऊ, अम्लस्य क्षारस्य च सफाईद्रवजंगस्य प्रतिरोधी