उत्पाद परिचय
SME-5220 रिफ्लो सोल्डरिंग कंडेनसर सफाई मशीन मुख्यतया सीसा-रहित रिफ्लो सोल्डरिंग कंडेनसर, फिल्टर, ब्रैकेट, वेंटिलेशन रैक इत्यादिषु उत्पादेषु अवशिष्टप्रवाहस्य स्वचालितसफाईयै उपयुज्यते। यन्त्रे सफाईप्रणाली, कुल्लाकरणप्रणाली, शोषणप्रणाली, द्रवसंयोजनं जलनिकासीप्रणाली, छाननप्रणाली, नियन्त्रणप्रणाली इत्यादयः सन्ति पीएलसीकार्यक्रमनियन्त्रणं, बैचसफाई, जलआधारितविलयनसफाई + जलस्य स्वचालितसमाप्तिः प्रक्षालन + उष्णवायुशोषणादिप्रक्रियाभिः शोधनानन्तरं स्थापनं स्वच्छं शुष्कं च भवति, तत्क्षणमेव उपयोगाय स्थापयितुं शक्यते ।
SME-5220 रिफ्लो सोल्डरिंग कंडेनसर सफाई यन्त्रस्य मुख्यं कार्यं कंडेनसरस्य अवरोधं स्वच्छं कर्तुं तथा च उपकरणस्य संचालनदक्षतां विश्वसनीयतां च सुधारयितुम् अस्ति। सफाईयन्त्रे उन्नत उच्चदाबजलजेट् प्रौद्योगिकी स्वीक्रियते, यत् प्रभावीरूपेण कंडेनसरस्य अन्तः स्केल, मलिनम्, अवरोधं च दूरीकर्तुं शक्नोति, येन उपकरणस्य सामान्यसञ्चालनं सुनिश्चितं भवति
उत्पाद विशेषताएँ
1. सम्पूर्णं यन्त्रं SUS304 स्टेनलेस स्टील संरचना, आर्गन चाप वेल्डिंग, दृढं टिकाऊ च, अम्लं क्षारं च जंगप्रतिरोधी, 15 वर्षाणां डिजाइनं सेवाजीवनं च स्वीकरोति।
2. 1200mm व्यास परिपत्र सफाई टोकरी, बड़ी सफाई क्षमता, बैच सफाई
3. उपरितः अधः यावत् अग्रे च एकस्मिन् समये स्प्रे सफाई, वाहकः सफाई टोपले परिभ्रमति, पूर्णतया आच्छादितः, अन्धबिन्दवः नास्ति, मृतकोणाः।
4. सफाई + कुल्ला द्वय-स्टेशन-सफाई, स्वतन्त्र-सफाई तथा कुल्ला पाइपलाइन: सुनिश्चितं कुर्वन्तु यत् सफाई-पश्चात् स्थिरीकरणं स्वच्छं, शुष्कं, गन्धरहितं च भवति।
5. सफाईकवरस्य उपरि अवलोकनजालकं भवति, शोधनप्रक्रिया च एकदृष्ट्या स्पष्टा भवति ।
6. द्रव उपयोगस्य दक्षतां जीवनं च सुधारयितुम् सटीकता छानन प्रणाली, सफाई द्रव तथा कुल्ला जलं पुनः प्रयुक्तं भवति।
7. द्रवस्य सफाई, जलस्य कुल्लाकरणस्य, निर्वहनस्य च कार्यस्य स्वचालितं नियन्त्रणम्।
8. द्रवस्य सम्पर्कं कुर्वन्ति ये सर्वे पाइपाः, कोणसीटवाल्वाः, पम्पाः, फिल्टरबैरलाः इत्यादयः ते SUS304 सामग्रीयाः निर्मिताः भवन्ति, तथा च PVC अथवा PPH पाइपाः कदापि न उपयुज्यन्ते। दीर्घकालं यावत् उपयोगः, जलस्य लीकेजः, द्रवस्य लीकेजः, पाइपस्य क्षतिः वा न भवति
9. PLC नियन्त्रण, एक-बटन संचालन, स्वचालित तरल परिवर्तन तथा तरल निर्वहन कार्य, अत्यन्तं सरल संचालन।
10. एक-बटन-सरल-सञ्चालनं, विलयन-सफाई, नल-जल-प्रक्षालनं, उष्णवायु-शुष्कीकरणं च एकस्मिन् समये सम्पन्नं भवति ।