एसएमटी कोणयन्त्रस्य मुख्यं कार्यं एसएमटी उत्पादनरेखायां स्वयमेव ९० डिग्री परिवर्तयितुं तारशरीरस्य कोणं स्वयमेव परिवर्तयितुं च भवति, तस्मात् पीसीबीबोर्डस्य संवाहनदिशा परिवर्तते मुख्यतया एसएमटी-उत्पादन-रेखानां मोड़-चतुष्पथयोः अस्य उपयोगः भवति यत् एतत् सुनिश्चितं भवति यत् उत्पादन-प्रक्रियायाः कालखण्डे पीसीबी-बोर्ड्-पट्टिकाः सुचारुतया परिवर्तयितुं शक्यन्ते, भिन्न-भिन्न-उत्पादन-रेखा-विन्यास-आवश्यकतानां अनुकूलतां च प्राप्नुवन्ति
लाभाः
उच्चसटीकता स्थिरता च : एसएमटी कोणयन्त्रे उच्चप्रदर्शनपीएलसीनियन्त्रणस्य उच्चसटीकगोलपेचस्य, रेखीयबेयरिंगस्य, स्टेपरमोटरस्य च उपयोगः भवति यत् स्थिरयन्त्रसञ्चालनं, उच्चपुनरावृत्तिक्षमता च सुपरपोजिशनदोषं च सुनिश्चितं करोति
लचीलापनं समायोज्यता च : कोणयन्त्रे पास-थ्रू तथा कोणकार्यं भवति, तथा च कार्यविधिः मानव-यन्त्र-अन्तरफलकस्य माध्यमेन सहजतया स्विच् कर्तुं शक्यते तदतिरिक्तं, भिन्न-आकारस्य PCB-फलकानां अनुकूलतायै एकेन क्लिक्-द्वारा परिवहन-मेखलायाः विस्तारः स्वयमेव समायोजितुं शक्यते
स्वचालनम् एकीकरणक्षमता च : मानकरूपेण SMEMA अन्तरफलकेन सुसज्जितं, उत्पादनपङ्क्तौ स्वचालनं सुधारयितुम् अन्यैः उपकरणैः सह स्वयमेव ऑनलाइन संचालितुं शक्यते
संचालनं सुलभम् : स्पर्शपट्टिकापटलस्य बृहत्पर्दे मानव-यन्त्र-अन्तरफलकस्य च उपयोगेन संचालनं सरलं भवति, मानव-यन्त्र-संवादः सुविधाजनकः भवति, उत्पादनस्य समये स्थितिनिरीक्षणं च स्पष्टं भवति
सुरक्षा तथा स्थायित्व : अन्तर्निर्मितदोषपुनर्प्राप्तिकार्यं सुरक्षापरिचयप्रणाली च, उत्पादनसुरक्षां सुनिश्चित्य असामान्यतायाः सन्दर्भे श्रव्यदृश्यअलार्मसहितम्। सम्पूर्णं यन्त्रं यन्त्रस्य सेवाजीवनं विस्तारयितुं उच्चगुणवत्तायुक्तानि सामग्रीनि, सूक्ष्मसंयोजनप्रौद्योगिकी च स्वीकरोति