SMT depaneling machine इत्यस्य कार्याणां विशेषतानां च परिचयः
SMT depaneling machine इति एकं यन्त्रं यत् विशेषतया SMT PCB बोर्ड् इत्यस्मिन् संयोजितसर्किटबोर्ड् मध्ये FIX शरीरं दूरीकर्तुं प्रयुक्तम् अस्ति । मुख्यतया बृहत्क्षेत्रस्य परिपथफलकानि लघुखण्डेषु कटयित्वा परिपथफलविभाजनं प्राप्तुं अस्य उपयोगः भवति । अस्य मुख्यकार्यं विशेषता च निम्नलिखितपक्षः अन्तर्भवति ।
नियोग
डिपैनेलिंग कार्यम् : एसएमटी डिपैनेलिंग मशीन सर्किट बोर्ड विभाजनं प्राप्तुं बृहत् क्षेत्रस्य सर्किट बोर्डं लघुखण्डेषु सटीकतया प्रभावीरूपेण च कटयितुं शक्नोति। इदं पूर्वनिर्धारितकटनमार्गाणां मापदण्डानां च अनुसारं सर्किट् बोर्डान् सटीकरूपेण कटयितुं शक्नोति यत् डिपैनलिंग् इत्यस्य सटीकताम्, स्थिरतां च सुनिश्चितं करोति
कटिंग विधि: एसएमटी डिपैनेलिंग मशीन भिन्न-भिन्न-कटन-विधयः स्वीकर्तुं शक्नोति, यथा ब्लेड-कटनम्, आरा-ब्लेड-कटनम्, लेजर-कटनम् इत्यादयः भिन्न-भिन्न-कटन-विधयः विभिन्नप्रकारस्य सर्किट-बोर्डस्य आवश्यकतानां च कृते उपयुक्ताः सन्ति
स्वचालितसञ्चालनम्: SMT depaneling मशीन स्वचालितसञ्चालनस्य क्षमता अस्ति, तथा च पैरामीटर्स् मार्गाश्च सेट् कृत्वा स्वचालितसर्किटबोर्डविभाजनप्रक्रियायाः साक्षात्कारं कर्तुं शक्नोति। संचालकस्य केवलं सरलसेटिंग्स् करणीयम्, तथा च यन्त्रं स्वयमेव कार्यक्षमतां वर्धयितुं बोर्डपृथक्करणकार्यं कर्तुं शक्नोति ।
गुणाः
स्थिरसञ्चालनतन्त्रम् : एसएमटी बोर्डपृथक्करणयन्त्रं स्थिरसञ्चालनतन्त्रेण सह डिजाइनं कृतम् अस्ति यत् अनुचितबाह्यबलेन पीसीबीटीनमार्गपृष्ठं, इलेक्ट्रॉनिकभागसोल्डरसंधिषु अन्यविद्युत्परिपथेषु च क्षतिः न भवति
विशेषगोलछुरीसामग्री : विशेषगोलछुरीसामग्रीविन्यासः पीसीबीविभक्तपृष्ठस्य चिकनीत्वं सुनिश्चितं करोति।
स्पर्श-प्रकारस्य पञ्च-चरण-समायोजनम् : कटिंग-स्ट्रोक्-दूरी स्पर्श-प्रकारस्य पञ्च-चरण-समायोजनं स्वीकरोति, यत् शीघ्रमेव भिन्न-भिन्न-पीसीबी-आकारं स्विच् कर्तुं शक्नोति
उच्च-आवृत्ति-नेत्र-संरक्षण-प्रकाश-यन्त्रम् : उच्च-आवृत्ति-नेत्र-संरक्षण-प्रकाश-यन्त्रं सुदृढं कर्तुं स्थापितं भवति संचालकानाम् कार्यस्य गुणवत्तायां सुधारं कर्तुं
सुरक्षायन्त्रम् : मानवप्रमादात् चोटं परिहरितुं तथा च संचालकानाम् सुरक्षां सुनिश्चित्य सुरक्षायन्त्राणां डिजाइनं सुदृढं कुर्वन्तु
बहुविधकटनविधयः : विभिन्नप्रकारस्य सर्किटबोर्डस्य आवश्यकतानां च कृते उपयुक्ताः ब्लेडकटनम्, आराब्लेडकटनम्, लेजरकटनम् इत्यादीनां बहुविधकटनविधीनां समर्थनं करोति
तनाव-रहित-कटनम् : कटर-प्रकारस्य बोर्ड-विभाजक-लेजर-बोर्ड-विभाजकयोः मिलिंग्-करणेन कटिंग्-काले तनावः न्यूनीकर्तुं शक्यते, टीनस्य दरारः, भागानां क्षतिः च परिहर्तुं शक्यते
उच्चदक्षता : यतः एसएमटी बोर्डस्प्लिटर् यंत्रयुक्तं उत्पादनसाधनं भवति, ते उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नुवन्ति तथा च निर्मातारः प्राथमिकताम् अददात् इति महत्त्वपूर्णेषु उपकरणेषु अन्यतमम् अस्ति