Nordson Asymtek श्रृङ्खलावितरकाणां मूललाभाः विशेषताः च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उच्च उत्पादनदक्षता परिशुद्धता च : Nordson Asymtek वितरकानाम् उच्चगतिः गोंदस्य चिपचिपाहटस्य प्रति न्यूनसंवेदनशीलता च भवति, यत् वितरणस्य गतिं महत्त्वपूर्णतया वर्धयितुं, वितरणस्य वातावरणे सुधारं कर्तुं, वितरणस्य गुणवत्तायां च सुधारं कर्तुं शक्नोति
अस्य Q-6800 वितरकः विशेषतया बृहत्-आकारस्य कार्यखण्डस्य द्वय-वाल्व-वितरणस्य च कृते उपयुक्तः अस्ति, तथा च बृहत्तरं वितरणक्षेत्रं आच्छादयितुं शक्नोति
लचीला अनुप्रयोगपरिधिः : वितरकानाम् एषा श्रृङ्खला विविधप्रयोगपरिदृश्यानां कृते उपयुक्ता अस्ति, यत्र लचीलपरिपथघटकाः, मुद्रितसर्किटबोर्डसङ्घटनाः (PCBA), सूक्ष्मविद्युत्यान्त्रिकप्रणाल्याः, भरावकाः, परिशुद्धतालेपनं पैकेजिंग् च इत्यादयः सन्ति
अस्य Forte श्रृङ्खलाया: वितरकाः उच्च-उत्पादन-आयतनं परिशुद्धता च, वास्तविक-समय-सबस्ट्रेट्-तिरछा-सुधारं, स्थान-बचत-विशेषताभिः च उत्पादन-कार्यशालायाः दक्षतां अधिकतमं कुर्वन्ति
उन्नतनियन्त्रणप्रणाली : नोर्डसन असिमटेक वितरकाः उन्नतनियन्त्रणप्रणालीभिः सुसज्जिताः सन्ति, येषु अ-संपर्क-लेजर-उच्चता-संवेदकाः, डिजिटल-दृश्य-परिचय-प्रणाल्याः, प्रक्रिया-नियन्त्रण-इञ्जेक्शन-प्रणाली च सन्ति, ये स्वयमेव उच्च-उपजं सुनिश्चित्य कोलाइड्-चिपचिपाहटस्य क्षतिपूर्तिं कर्तुं शक्नुवन्ति
तदतिरिक्तं अस्य सॉफ्टवेयर-अन्तरफलकं सरलं, प्रोग्राम-निरीक्षणं च सुलभं, शक्तिशालिनः नियन्त्रणकार्यं च प्रदाति ।
पेटन्टकृतप्रौद्योगिकी तथा अनुरक्षणसुविधा : नोर्डसन असिमटेक वितरकेषु अपि अनेकाः पेटन्टकृताः प्रौद्योगिकयः सन्ति, यथा द्वय-वाल्व-इञ्जेक्शन्, बन्द-पाश-प्रक्रिया-नियन्त्रणं, नोजल-सफाई-पट्टिकाः च, येन संचालकस्य अनुरक्षणं हस्तक्षेपं च न्यूनीकरोति
अस्य नेक्सजेट्, डीजे-९५०० इत्यादीनां मॉडलानां अपि उत्तमप्रतिष्ठा, विपण्यां व्यापकप्रयोगः च अस्ति ।