एसएमटी पूर्णतया स्वचालितं फ्लिपिंग मशीनं एकं कुशलं बुद्धिमान् च इलेक्ट्रॉनिकयन्त्रं यत् सतहमाउण्ट् प्रौद्योगिक्याः (SMT) कृते डिजाइनं कृतम् अस्ति । इदं स्वयमेव द्विपक्षीयं माउण्टिङ्ग् प्राप्तुं PCB बोर्ड् फ्लिप् कर्तुं शक्नोति, येन उत्पादनदक्षतायां महती उन्नतिः भवति । उपकरणं स्थिरं सटीकं च प्लवङ्गक्रियां सुनिश्चित्य सटीकनियन्त्रणप्रणालीं स्वीकुर्वति, विभिन्नाकारस्य सर्किटबोर्डैः सह सङ्गतं भवति, उपयोक्तृ-अनुकूलं संचालन-अन्तरफलकं भवति, शक्तिशाली च भवति इलेक्ट्रॉनिक्स-निर्माण-उद्योगे एतत् अनिवार्यं उपकरणम् अस्ति ।
एसएमटी पूर्णतया स्वचालितफ्लिपिंग मशीनस्य सिद्धान्ते मुख्यतया तस्य कार्यसिद्धान्तः घटकाः च समाविष्टाः सन्ति । एसएमटी पूर्णतया स्वचालितं फ्लिपिंग् यन्त्रं एसएमटी उत्पादनपङ्क्तौ महत्त्वपूर्णं उपकरणम् अस्ति । मुख्यतया उत्पादनदक्षतां माउण्टिङ्गसटीकतां च सुधारयितुम् द्विपक्षीयमाउण्टिङ्ग् अथवा बहुस्तरीयमाउण्टिङ्ग् इत्यस्य समये PCB बोर्ड् स्वयमेव फ्लिप् कर्तुं उपयुज्यते
कार्यसिद्धान्त
पीसीबी-संवहनम् : पीसीबी-फलकानि अपस्ट्रीम-प्लेसमेण्ट्-यन्त्रेभ्यः अन्येभ्यः उपकरणेभ्यः वा फ्लिपिंग-यन्त्रस्य फीड्-अन्ते यावत् परिवहनं भवति ।
स्थितिनिर्धारणप्रणाली : सुनिश्चितं कुर्वन्तु यत् PCB संवेदकानां अथवा यांत्रिकस्थाननिर्धारणयन्त्राणां माध्यमेन फ्लिपिंगयन्त्रस्य क्लैम्पिंगक्षेत्रे सटीकरूपेण प्रवेशं करोति।
क्लैम्पिंग प्रणाली : पीसीबी क्लैम्पं कर्तुं वायवीय अथवा विद्युत् क्लैम्पस्य उपयोगं कुर्वन्तु येन सुनिश्चितं भवति यत् फ्लिपिंग प्रक्रियायाः समये सः स्खलितः वा न चलति वा।
पलटने तन्त्रम् : प्रायः क्लैम्प कृतं पीसीबी परे पार्श्वे प्लवने घूर्णनशाफ्ट् अथवा तत्सदृशसंरचनायाः उपयोगः भवति । विभिन्नप्रकारस्य आकारस्य च पीसीबी-इत्यस्य समायोजनाय फ्लिपिंग-वेगः समायोजितुं शक्यते ।
स्थितिसुधारः : फ्लिपिंग् समाप्तस्य अनन्तरं पीसीबी निर्वहनान्तपर्यन्तं समीचीनतया मुक्तः भवति, तथा च कदाचित् पश्चात् माउण्टिङ्ग् अथवा वेल्डिंग् प्रक्रियायाः सटीकता सुनिश्चित्य पीसीबी इत्यस्य स्थितिं पुनः सम्यक् कर्तुं आवश्यकं भवति
मुख्यकार्यं तथा तकनीकीमापदण्डाः
एसएमटी पूर्णतया स्वचालितं पलटने यन्त्रं मुख्यतया एसएमटी उत्पादनरेखासु अथवा लेपरेखासु इत्यादिषु उत्पादनपङ्क्तौ उपयुज्यते येषु पीसीबी/पीसीबीए इत्यस्य ऑनलाइन द्रुतगतिना फ्लिपिंगं प्राप्तुं द्विपक्षीयप्रक्रियाणां आवश्यकता भवति, यत् विपरीतसञ्चालनं प्राप्तुं १८० डिग्रीपर्यन्तं पलटितुं शक्यते अस्य मुख्यविशेषताः सन्ति- १.
संरचनात्मकनिर्माणम् : समग्रं इस्पातसंरचनानिर्माणं, शुद्धपत्रधातुवेल्डिंगं, उच्चतापमानस्य च रूपे छिद्रणं च स्वीकरोति।
नियन्त्रणप्रणाली: मित्सुबिशी पीएलसी, स्पर्शपर्दे अन्तरफलकसञ्चालनम्।
फ्लिपिंग् नियन्त्रणम् : बन्द-पाश-सर्वो-नियन्त्रणं स्वीकृत्य, स्टॉप-स्थितिः सटीका भवति तथा च फ्लिपिंग् सुचारुः भवति ।
एंटी-स्टैटिक डिजाइन : द्विपक्षीय एण्टी-स्टैटिक बेल्ट, एंटी-स्लिप तथा पहनने-प्रतिरोधी।
स्वचालितसंयोजनम् : SMEMA संकेतद्वारेण सुसज्जितं अन्यैः उपकरणैः सह स्वयमेव ऑनलाइन संयोजितुं शक्नोति
उत्पाद प्रतिरूप
टीएडी-एफबी-460
सर्किट बोर्ड आकार (लंबाई × चौड़ाई) ~ (लंबाई × चौड़ाई)
(५०x५०) ~ (८००x४६०) २.
आयाम (दीर्घता × विस्तार × ऊर्ध्वता) २.
680×960×1400
भारः
प्रायः १५०किलोग्राम