पैनासोनिकस्य RL132 प्लग-इन्-यन्त्रस्य लाभाः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति ।
उच्चगतिप्रवेशः उच्चदक्षता च उत्पादनम् : RL132 0.14 सेकण्ड्/बिन्दुस्य उच्चगतिप्रवेशं प्राप्तुं पिन V-कट् पद्धतिं स्वीकरोति, यत् उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं करोति घटक-आपूर्तिस्य २-बिन्दु-पद्धत्या पूर्व-तयारीकरणस्य घटक-प्रतिस्थापन-प्रक्रियायाः च समये उपकरणं निरन्तरं कार्यं कर्तुं शक्नोति, येन उत्पादकतायां अधिकं सुधारः भवति
उच्चसटीकता स्थिरता च: RL132 पिन V-कट पद्धत्या सम्मिलनदरस्य स्थिरीकरणं प्राप्नोति, उच्चविश्वसनीयतां उच्चगुणवत्तायुक्तं उत्पादनं च सुनिश्चितं करोति
बहुमुखी प्रतिभा लचीलता च : यन्त्रं विभिन्नानां उत्पादन-आवश्यकतानां कृते उपयुक्तानां विविध-अन्तराल-विनिर्देशानां चयनस्य समर्थनं करोति । तदतिरिक्तं स्वचालितपुनर्प्राप्तिकार्यं कृत्वा सज्जं भवति यत् आगच्छन्ती त्रुटिः भवति चेत् स्वयमेव पुनः प्राप्तुं शक्नोति, येन अवकाशसमयः न्यूनीकरोति ।
संचालनं सुलभम् : RL132 इत्यस्मिन् LCD स्पर्शपर्दे तथा मार्गदर्शितसञ्चालनसंवादपेटिकायाः उपयोगः भवति, येन संचालनं सरलं अधिकं सहजं च भवति । स्विचिंग्-सञ्चालनस्य सज्जीकरणाय समर्थन-कार्यं अपि च संचालनस्य सुविधां सुधारयितुम् अनुरक्षण-समर्थन-कार्यं च प्रदाति ।
बृहत् सबस्ट्रेट् प्रसंस्करणक्षमता : मानकविकल्पैः सह RL132 अधिकतमं 650 मिमी × 381 मि.मी.
दीर्घकालीन-अविराम-उत्पादनम् : घटक-आपूर्ति-इकाई-निर्धारणस्य माध्यमेन तथा घटक-अनुपलब्ध-परिचय-कार्येण सुसज्जितस्य, दीर्घकालीन-अविराम-उत्पादनं प्राप्तुं घटकानां पूर्वमेव पुनः पूरणं कर्तुं शक्यते
