Panasonic RL131 प्लग-इन मशीनस्य मुख्यलाभाः निम्नलिखितपक्षाः सन्ति ।
कुशलं उत्पादनम् : Panasonic RL131 प्लग-इन मशीनं पूर्णतया स्वचालितं उत्पादनविधिं स्वीकरोति, यत्र उपरितनं निम्नं च बोर्डं पूर्णतया स्वचालितं प्लग-इन् कार्याणि च सन्ति, यत् मैनुअल् हस्तक्षेपं विना 100% प्लग-इन-दरं प्राप्तुं शक्नोति, येन उत्पादनदक्षतायां महत्त्वपूर्णं सुधारः भवति
उच्चसटीकता लचीलता च : प्लग-इन्-शिरः परिभ्रमितुं शक्यते, यत् 0°, -90°, 90°, 180° च चतुर्दिक्षु प्लग-इन्-समर्थनं करोति, एसी सर्वो-मोटरस्य स्वतन्त्र-ड्राइवस्य धन्यवादेन, यत् प्लगस्य अनुमतिं ददाति -शिरसि तथा अक्षैककं स्वतन्त्रतया कार्यं कर्तुं। इदं डिजाइनं न केवलं तालिकाभ्रमणस्य नियतसमयहानिम् न्यूनीकरोति, अपितु उच्चघनत्वयुक्तस्य बोर्ड एनसी कार्यक्रमस्य लचीलतां अपि सुधरयति, उत्पादनदक्षतायां अधिकं सुधारं करोति
उच्च-घनत्व-प्रवेशः : मार्गदर्शक-पिन-पद्धत्या RL131 प्लग-इन्-यन्त्रं मृतकोणानां विना उच्च-घनत्व-प्रवेशं प्राप्तुं शक्नोति, सम्मिलन-क्रमे अल्पानि प्रतिबन्धानि सन्ति, तथा च भिन्न-भिन्न-प्रवेश-पिच् (2 पिच, 3 पिच, 4 पिच) स्विच् कर्तुं शक्नोति ), यत् विविधघटकानाम् निवेशनआवश्यकतानां कृते उपयुक्तम् अस्ति ।
द्रुतप्रवेशः : प्लग-इन्-यन्त्रं उच्चगति-प्रवेशस्य समर्थनं करोति, तथा च बृहत्-घटकाः ०.२५ सेकेण्ड्-तः ०.६ सेकेण्ड्-पर्यन्तं उच्च-गति-प्रवेशं अपि प्राप्तुं शक्नुवन्ति, येन उत्पादन-वेगः महत्त्वपूर्णतया सुधरति
बहुमुखी प्रतिभा : RL131 प्लग-इन् यन्त्रं 2-पिच्, 3-पिच् तथा 4-पिच् मॉडल् इत्यादीनि विविधानि विनिर्देशानि प्रदाति, ये भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये कर्तुं शक्नुवन्ति तदतिरिक्तं 650mm×381mm अधिकतमआकारस्य उपधातुनां सम्मिलनस्य अपि समर्थनं करोति, येन तस्य अनुप्रयोगपरिधिः अधिकं विस्तारितः भवति ।