पैनासोनिकस्य एवी१३२ प्लग-इन्-यन्त्रस्य लाभाः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति ।
उच्चोत्पादनदक्षता: एवी१३२ क्रमिकघटकआपूर्तिप्रणालीं स्वीकरोति, या प्रतिनिमेषं २२,००० घटकानां सम्मिलनवेगं प्राप्तुं शक्नोति (बीट्समयः ०.१२ सेकेण्ड्/बिन्दुः), उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं करोति
. तदतिरिक्तं तस्य बोर्डपरिवर्तनसमयः प्रायः २ सेकेण्ड्/खण्डः भवति, येन उत्पादनवेगः अधिकं सुधरति
स्थिरता विश्वसनीयता च: AV132 घटक-आपूर्ति-इकाई-निर्धारणस्य तथा घटक-अनुपलब्ध-परिचय-कार्यस्य माध्यमेन पूर्वमेव घटकान् पुनः भर्तुं शक्नोति, दीर्घकालीन-नॉन-स्टॉप-उत्पादनस्य साक्षात्कारं कृत्वा
. तत्सह, एतत् पूर्णतया स्वचालितपुनर्प्राप्तिकार्येण सुसज्जितम् अस्ति यत् स्वयमेव सम्मिलनदोषान् नियन्त्रयति, उत्पादनस्य निरन्तरताम् स्थिरतां च सुनिश्चितं करोति
संचालनं सुलभम् : संचालनपटलः LCD स्पर्शपर्दे स्वीकरोति, यत् मार्गदर्शितसञ्चालनेन सह सरलसञ्चालनस्य साक्षात्कारं करोति
. तदतिरिक्तं AV132 स्विचिंग-सञ्चालनानां सज्जीकरणाय समर्थन-कार्यं तथा च अनुरक्षण-समर्थन-कार्यं च सुसज्जितम् अस्ति, यत् दैनिक-रक्षण-निरीक्षण-समय-सूचनाः, संचालन-सामग्री च प्रदर्शयति, येन संचालनस्य, अनुरक्षणस्य च जटिलतां न्यूनीकरोति
विभिन्नानुप्रयोगपरिदृश्यानां अनुकूलः : AV132 बृहत् उपधातुनां प्रसंस्करणस्य समर्थनं करोति, यस्य अधिकतमप्रसंस्करणआकारः 650 मिमी × 381 मिमी भवति, यः विविधप्रयोगपरिदृश्यानां कृते उपयुक्तः अस्ति
तदतिरिक्तं 2-टुकड़ा उपधातुस्थापनस्य मानकविकल्पः उपधातुभारसमयं आर्धेन न्यूनीकरोति, उत्पादकतायां सुधारं करोति