वैश्विकप्लग्-इन् मशीन् ६३८०ए इत्यस्य लाभेषु मुख्यतया निम्नलिखितपक्षाः सन्ति ।
संचालनं स्थिरता च : ग्लोबल प्लग-इन् मशीन् 6380A यूरोपदेशात् अमेरिकादेशात् च आगच्छति । अल्पप्रयोगसमयस्य, उत्तमस्य च अनुरक्षणस्य कारणात् उपकरणस्य पुनः उपयोगः दीर्घकालं यावत् अनुरक्षणजीवनं, उच्चतरसटीकता, उत्तमस्थिरता च कर्तुं शक्यते
सम्मिलनवेगः कार्यक्षमता च : अस्य प्लग-इन्-यन्त्रस्य सम्मिलनवेगः ०.२५ सेकेण्ड्/खण्डः अस्ति, तथा च १४,००० घटकाः सम्मिलितुं शक्यन्ते
तदतिरिक्तं तस्य सैद्धान्तिकवेगः २०,००० बिन्दुपर्यन्तं प्राप्तुं शक्नोति
सम्मिलनपरिधिः लचीलता च : सम्मिलनपरिधिः 457457MM अस्ति, यः भिन्न-भिन्न-आकारस्य मुद्रित-सर्किट-बोर्ड्-कृते उपयुक्तः अस्ति । मुद्रितसर्किटबोर्डस्य आकारपरिधिः १००८०मिमी~४८३*४०६मिमी, मोटाई च ०.८~२.३ ६मिमी अस्ति
दिशात्मकप्रवेशस्य ४ दिशः (प्रवेशस्य परिभ्रमणं ०°, ±९०°/सारणीभ्रमणं ०°, ९०°, २७०°), सम्मिलनस्य आकारः च २.५/५.०मि.मी
बहुमुखी प्रतिभा तथा प्रयोज्यता : वैश्विकं सम्मिलनयन्त्रं 6380A विविधघटकानाम् सम्मिलनार्थं उपयुक्तं भवति, यत्र ट्रांजिस्टरः, ट्रांजिस्टरः, कीलस्विचः, प्रतिरोधकः, कनेक्टर्, कुण्डलः, पोटेंशिओमीटर्, फ्यूजधारकः, फ्यूजः इत्यादयः सन्ति
अनुरक्षणं अनुरक्षणं च : यूरोपीय-अमेरिकन-उपकरण-लक्षणानाम् कारणात् उपकरणस्य दीर्घकालं यावत् सेवा-जीवनं भवति, अनुरक्षण-व्ययः च न्यूनः भवति
विद्युत् आपूर्तिः वायुदाबस्य च आवश्यकताः : विद्युत् आपूर्तिस्य आवश्यकताः AC200/220V, 6.25A, 50/60Hz, वायुप्रवाहदाबः च 90PSI अस्ति, यत् 2.75CFM अस्ति
