Samsung SM451 प्लग-इन्-यन्त्रस्य सिद्धान्ते कार्ये च मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
सिद्धान्त
यांत्रिकभागः : SM451प्लग्-इन्-यन्त्रस्य यांत्रिकभागे xyz-अक्ष-गति-प्रणाली अन्तर्भवति, या मुद्रित-सर्किट-बोर्ड्-मध्ये इलेक्ट्रॉनिक-घटकानाम् समीचीन-स्थाने सम्मिलितुं प्लग-इन्-पिनानां सटीकरूपेण स्थानं ज्ञात्वा चालयितुं शक्नोति
नियन्त्रणभागः : नियन्त्रणभागः प्लग-इन्-यन्त्रस्य मूलः अस्ति । एतत् पूर्वनिर्धारितकार्यक्रमानुसारं यांत्रिकभागस्य गतिं नियन्त्रयति यत् प्लग-इन्-पिन्स् मुद्रित-सर्किट्-बोर्ड्-मध्ये सटीकरूपेण प्रविष्टुं शक्यन्ते इति सुनिश्चितं करोति
संवेदकभागः : संवेदकभागे दृश्यप्रणाली, सम्पर्कसंवेदकः, प्रकाशसंवेदकः इत्यादयः सन्ति, येषां उपयोगः इलेक्ट्रॉनिकघटकानाम् स्थितिं, सम्मिलनगुणवत्ता च ज्ञातुं भवति तथा च अन्वेषणपरिणामान् नियन्त्रणभागाय प्रतिक्रियां दातुं भवति
नियोग
स्वचालितसङ्घटनम् : प्लग-इन्-यन्त्रं स्वचालित-सञ्चालनस्य माध्यमेन मुद्रित-सर्किट-बोर्ड्-मध्ये इलेक्ट्रॉनिक-घटकानाम् सटीकरूपेण स्थापनां करोति, येन प्लग-इन्-सञ्चालनस्य सटीकतायां गतिः च महत्त्वपूर्णतया सुधरति, मैनुअल्-सञ्चालनस्य त्रुटि-दरं च न्यूनीकरोति
श्रमव्ययस्य रक्षणम् : पारम्परिकस्य मैनुअल् प्लग-इन्-पद्धत्या सह तुलने प्लग-इन्-यन्त्रं श्रमव्ययस्य महतीं न्यूनीकरणं कर्तुं शक्नोति तथा च उत्पादनदक्षतायां सुधारं कर्तुं शक्नोति
मॉड्यूलर डिजाइन : प्लग-इन् यन्त्रं मॉड्यूलर डिजाइनं स्वीकुर्वति । उपयोक्तारः उच्चविन्यासक्षमतां मापनीयतां च प्राप्तुं वास्तविक आवश्यकतानुसारं भिन्नकार्यात्मकमॉड्यूलान् चयनं संस्थापयितुं च शक्नुवन्ति
अनुप्रयोग परिदृश्य
प्लग-इन्-यन्त्रस्य उपयोगः इलेक्ट्रॉनिक्स-वाहन-भागेषु, चिकित्सा-उपकरणेषु, अर्धचालकेषु इत्यादिषु क्षेत्रेषु बहुधा भवति । अस्य उच्च-सटीक-स्थापनं बहु-गति-विधानानि च विविध-जटिल-प्रक्रिया-संयोजन-प्रक्रियाणां कृते उपयुक्तं कुर्वन्ति