त्वरित अन्वेषण
लेजर चिह्न मशीन FAQ
तन्तुलेजरचिह्नयन्त्रस्य सटीकता ०.०१मि.मी.पर्यन्तं भवितुम् अर्हति, यत् विविधसामग्रीणां सूक्ष्मचिह्नीकरणाय उपयुक्तम् अस्ति
तन्तुलेजरचिह्नयन्त्रं सङ्गणकनियन्त्रितम्, उच्चप्रक्रियादक्षतायुक्तं, अल्पकाले एव चिह्नकार्यस्य बृहत् परिमाणं सम्पन्नं कर्तुं शक्नोति
तन्तुलेजरचिह्नयन्त्रस्य उत्तमपुञ्जगुणवत्ता भवति, आदर्शपुञ्जस्य समीपे, यत् चिह्नप्रक्रियायाः समये अधिकं परिष्कृतं चिह्नप्रभावं प्राप्तुं समर्थं करोति
द्वि-शिरः-तन्तु-लेजर-चिह्न-यन्त्रे द्वौ स्वतन्त्रौ लेजर-शिरः स्तः ये द्विगुण-प्रक्रिया-दक्षतां प्राप्तुं एकस्मिन् समये कार्यं कर्तुं शक्नुवन्ति
लेजर-चिह्नप्रक्रिया द्रुतगतिः भवति, तत्र रासायनिकविलायकस्य, मसिस्य वा प्रयोगस्य आवश्यकता नास्ति
उच्च-प्रदर्शन-आयातित-CO2/UV लेजरस्य, उत्तम-चिह्न-गुणवत्ता, द्रुत-प्रसंस्करण-गतिः, उच्च-उत्पादन-क्षमता च उपयुज्य
अस्माकं विषये
इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति
उत्पाद
smt machine अर्धचालक उपकरण pcb यन्त्रम् लेबल मशीन अन्ये उपकरणम्एस एम टी रेखा समाधान
© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS