product
smt pcb laser marking machine LM-900

smt pcb लेजर चिह्न मशीन LM-900

लेजर-चिह्नप्रक्रिया द्रुतगतिः भवति, तत्र रासायनिकविलायकस्य, मसिस्य वा प्रयोगस्य आवश्यकता नास्ति

वर्णन

लेजर-चिह्नयन्त्राणां लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।

उच्चसटीकता : लेजर-चिह्न-यन्त्रे लेजर-पुञ्जस्य उपयोगं प्रसंस्करण-उपकरणरूपेण भवति, यत् सामग्रीयाः पृष्ठे माइक्रोन-स्तरीय-चिह्न-सटीकताम् प्राप्तुं शक्नोति पाठः, प्रतिरूपः वा QR कोडः वा, उच्चगुणवत्तायुक्तस्य चिह्नस्य आवश्यकतां पूरयितुं अत्यन्तं उच्चस्पष्टतायाः सह प्रस्तुतुं शक्यते

स्थायित्वं : लेजर-चिह्नप्रक्रियायाः कालखण्डे लेजर-पुञ्जः प्रत्यक्षतया पदार्थस्य पृष्ठे कार्यं करोति, तथा च परिचय-सूचना द्रवण-वाष्पीकरण-रासायनिक-विक्रियाद्वारा पदार्थे स्थायिरूपेण उत्कीर्णा भवति एषा चिह्नविधिः न सुलभा धारयितुं क्षीणं च भवति, कठोरवातावरणेषु अपि स्पष्टं पठनीयं च तिष्ठति

अ-संपर्क-प्रक्रियाकरणम् : लेजर-चिह्न-यन्त्रं पारम्परिक-यान्त्रिक-चिह्न-कारणात् भवितुं शक्नुवन्तः सामग्री-क्षति-तनाव-सान्द्रता-समस्यानां परिहाराय अ-संपर्क-प्रक्रियाकरण-पद्धतेः उपयोगं करोति तत्सह, एतत् विशेषता लेजर-चिह्न-यन्त्रं धातु-प्लास्टिक-काच-सिरेमिक-आदि-विविध-आकार-सामग्री-उत्पादानाम् अपि उपयुक्तं करोति

उच्चदक्षता पर्यावरणसंरक्षणं च : लेजरचिह्नप्रक्रिया द्रुतगतिः भवति तथा च रासायनिकविलायकस्य अथवा मसिस्य उपयोगस्य आवश्यकता नास्ति, येन पर्यावरणप्रदूषणं ऊर्जायाः उपभोगः च न्यूनीकरोति, आधुनिकनिर्माणउद्योगस्य हरितविकासप्रवृत्त्या च अनुरूपं भवति

अनुप्रयोगस्य विस्तृतपरिधिः : लेजरचिह्नयन्त्रं धातु, अधातु, प्लास्टिक, काच, चर्म, वस्त्र, कागज इत्यादीनां विविधसामग्रीणां पृष्ठे प्रयोक्तुं शक्यते भिन्नमोटाईयाः कठोरतायाश्च सामग्रीः चिह्नितुं शक्यते

स्पष्टं सुन्दरं च चिह्नम् : लेजर-चिह्नयन्त्रस्य चिह्नं स्पष्टं सुन्दरं च, स्थायित्वं च धारण-प्रतिरोधी च भवति, परिवर्तनं आच्छादनं च सुलभं न भवति, तथा च किञ्चित्पर्यन्तं नकली-विरोधी भूमिकां निर्वहति

न्यून-रक्षण-व्ययः : यद्यपि लेजर-चिह्न-यन्त्रस्य प्रारम्भिक-उपकरण-निवेशः अधिकः भवति तथापि तस्य पश्चात् प्रसंस्करण-अनुरक्षण-व्ययः न्यूनः भवति, चिह्न-वेगः द्रुतः भवति, ऊर्जा-उपभोगः च न्यूनः भवति, परिचालनव्ययः च न्यूनः भवति

उच्चदक्षता : लेजर-चिह्नयन्त्रं सङ्गणकनियन्त्रणे उच्चवेगेन गन्तुं शक्नोति, तथा च पारम्परिकस्य उत्पादस्य संसाधनं कतिपयेषु सेकेण्ड्षु सम्पन्नं कर्तुं शक्नोति एतेन लेजर-चिह्न-प्रणाली उच्चगति-संयोजन-रेखायाः सह लचीलतया सहकार्यं कर्तुं समर्था भवति, येन प्रसंस्करण-दक्षतायां महती उन्नतिः भवति

04f77eff45405b

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु