product
Fiber laser marking machine MF series

रेशा लेजर चिह्न मशीन MF श्रृंखला

तन्तुलेजरचिह्नयन्त्रस्य सटीकता ०.०१मि.मी.पर्यन्तं भवितुम् अर्हति, यत् विविधसामग्रीणां सूक्ष्मचिह्नीकरणाय उपयुक्तम् अस्ति

वर्णन

तन्तुलेजरचिह्नयन्त्रं तन्तुलेजरेन उत्पद्यमानस्य लेजरपुञ्जस्य उपयोगेन विविधसामग्रीणां पृष्ठभागं चिह्नितुं भवति । अस्य कार्यसिद्धान्तः कार्याणि च निम्नलिखितरूपेण सन्ति ।

कार्यसिद्धान्त

तन्तुलेजरचिह्नयन्त्रं मुख्यतया तन्तुलेजर, गैल्वेनोमीटर्, क्षेत्रदर्पणं, चिह्नपत्रम् इत्यादिभिः भागैः निर्मितं भवति । तन्तुलेजरः लेजरप्रकाशस्रोतः प्रदाति । प्रकाशीयतन्तुद्वारा लेजरस्य प्रसारणस्य अनन्तरं गैल्वेनोमीटर् इत्यनेन तस्य स्कैनिङ्गं भवति, ततः क्षेत्रदर्पणेन केन्द्रितं भवति, अन्ते च कार्यखण्डस्य पृष्ठभागे चिह्नं भवति चिह्नप्रक्रिया चिह्नीकरणसॉफ्टवेयरद्वारा नियन्त्रिता भवति, आवश्यकाः चिह्नप्रतिमानाः, पाठाः इत्यादयः प्रोग्रामिङ्गद्वारा साक्षात्कृताः भवन्ति ।

कार्यात्मकविशेषताः

उच्चसटीकता: तन्तुलेजरचिह्नयन्त्रस्य सटीकता 0.01mm यावत् प्राप्तुं शक्नोति, यत् विभिन्नसामग्रीणां सूक्ष्मचिह्नीकरणाय उपयुक्तम् अस्ति।

उच्चवेगः : अस्य वेगः साधारणलेजरचिह्नयन्त्राणां दशकशः गुणा भवति, सामूहिकनिर्माणार्थं, द्रुतप्रतिक्रियायै, मध्यवर्तीलिङ्कः नास्ति, हानिः च नास्ति

न्यून उपभोगः : उपभोग्यसामग्रीः नास्ति, प्रदूषणं नास्ति, अनुरक्षणं नास्ति, परिचालनव्ययः च न्यूनः ।

स्थिरता : पूर्णतया डिजिटलनियन्त्रणप्रणालीं, स्थिरं विश्वसनीयं च प्रदर्शनं, सुलभं संचालनं, सुलभं अनुरक्षणं च स्वीकरोति।

बहु-कार्य: धातु, प्लास्टिक, रबर, काष्ठ, चर्म इत्यादीनां सामग्रीनां कृते उपयुक्तम् सामग्रीः, व्यापारचिह्नानि, पाठः, प्रतिमानाः इत्यादीनां चिह्नं कर्तुं शक्नोति।

असंपर्कः : कार्यखण्डस्य यांत्रिकक्षतिं परिहरति, विशेषतः अधातुसामग्रीणां सूक्ष्मप्रक्रियाकरणाय उपयुक्तम्

अनुप्रयोगक्षेत्राणि फाइबरलेजरचिह्नयन्त्राणां व्यापकरूपेण उपयोगः विविधसामग्रीणां आवश्यकतानां चिह्नीकरणे भवति, यथा-

धातुसामग्रीः यथा कार्यखण्डाः, हार्डवेयरउत्पादाः, सटीकयन्त्राणि इत्यादयः।

अधातुसामग्री : यथा प्लास्टिक, रबर, काष्ठ, चर्म, कागज, वस्त्र आदि।

अन्यसामग्री: यथा चक्षुः, घड़ी, आभूषणं, आटोभागाः, प्लास्टिकस्य बटनं, निर्माणसामग्री इत्यादयः।

आधुनिक-उद्योगे फाइबर-लेजर-चिह्न-यन्त्राणि उच्च-सटीकतायाः, उच्च-गति-, न्यून-उपभोगस्य च कारणेन अनिवार्य-चिह्न-उपकरणाः अभवन्

6.MF series 3D fiber laser marking machine

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु