तन्तुलेजरचिह्नयन्त्रं तन्तुलेजरेन उत्पद्यमानस्य लेजरपुञ्जस्य उपयोगेन विविधसामग्रीणां पृष्ठभागं चिह्नितुं भवति । अस्य कार्यसिद्धान्तः कार्याणि च निम्नलिखितरूपेण सन्ति ।
कार्यसिद्धान्त
तन्तुलेजरचिह्नयन्त्रं मुख्यतया तन्तुलेजर, गैल्वेनोमीटर्, क्षेत्रदर्पणं, चिह्नपत्रम् इत्यादिभिः भागैः निर्मितं भवति । तन्तुलेजरः लेजरप्रकाशस्रोतः प्रदाति । प्रकाशीयतन्तुद्वारा लेजरस्य प्रसारणस्य अनन्तरं गैल्वेनोमीटर् इत्यनेन तस्य स्कैनिङ्गं भवति, ततः क्षेत्रदर्पणेन केन्द्रितं भवति, अन्ते च कार्यखण्डस्य पृष्ठभागे चिह्नं भवति चिह्नप्रक्रिया चिह्नीकरणसॉफ्टवेयरद्वारा नियन्त्रिता भवति, आवश्यकाः चिह्नप्रतिमानाः, पाठाः इत्यादयः प्रोग्रामिङ्गद्वारा साक्षात्कृताः भवन्ति ।
कार्यात्मकविशेषताः
उच्चसटीकता: तन्तुलेजरचिह्नयन्त्रस्य सटीकता 0.01mm यावत् प्राप्तुं शक्नोति, यत् विभिन्नसामग्रीणां सूक्ष्मचिह्नीकरणाय उपयुक्तम् अस्ति।
उच्चवेगः : अस्य वेगः साधारणलेजरचिह्नयन्त्राणां दशकशः गुणा भवति, सामूहिकनिर्माणार्थं, द्रुतप्रतिक्रियायै, मध्यवर्तीलिङ्कः नास्ति, हानिः च नास्ति
न्यून उपभोगः : उपभोग्यसामग्रीः नास्ति, प्रदूषणं नास्ति, अनुरक्षणं नास्ति, परिचालनव्ययः च न्यूनः ।
स्थिरता : पूर्णतया डिजिटलनियन्त्रणप्रणालीं, स्थिरं विश्वसनीयं च प्रदर्शनं, सुलभं संचालनं, सुलभं अनुरक्षणं च स्वीकरोति।
बहु-कार्य: धातु, प्लास्टिक, रबर, काष्ठ, चर्म इत्यादीनां सामग्रीनां कृते उपयुक्तम् सामग्रीः, व्यापारचिह्नानि, पाठः, प्रतिमानाः इत्यादीनां चिह्नं कर्तुं शक्नोति।
असंपर्कः : कार्यखण्डस्य यांत्रिकक्षतिं परिहरति, विशेषतः अधातुसामग्रीणां सूक्ष्मप्रक्रियाकरणाय उपयुक्तम्
अनुप्रयोगक्षेत्राणि फाइबरलेजरचिह्नयन्त्राणां व्यापकरूपेण उपयोगः विविधसामग्रीणां आवश्यकतानां चिह्नीकरणे भवति, यथा-
धातुसामग्रीः यथा कार्यखण्डाः, हार्डवेयरउत्पादाः, सटीकयन्त्राणि इत्यादयः।
अधातुसामग्री : यथा प्लास्टिक, रबर, काष्ठ, चर्म, कागज, वस्त्र आदि।
अन्यसामग्री: यथा चक्षुः, घड़ी, आभूषणं, आटोभागाः, प्लास्टिकस्य बटनं, निर्माणसामग्री इत्यादयः।
आधुनिक-उद्योगे फाइबर-लेजर-चिह्न-यन्त्राणि उच्च-सटीकतायाः, उच्च-गति-, न्यून-उपभोगस्य च कारणेन अनिवार्य-चिह्न-उपकरणाः अभवन्