pick and place machine

smt pick and place machine

smt प्लेसमेंट मशीन

एसएमटी प्लेसमेण्ट् मशीन्, यत् "प्लेसमेण्ट् मशीन्" अथवा "सर्फेस् माउण्ट् सिस्टम्" (Surface Mount System) इति अपि ज्ञायते, इलेक्ट्रॉनिक्सनिर्माण-उद्योगे मुद्रित-सर्किट-बोर्ड् (PCB) इत्यत्र इलेक्ट्रॉनिक-घटकानाम् सटीकरूपेण स्थापनार्थं प्रयुक्तं प्रमुखं उपकरणम् अस्ति अस्य मुख्यं कार्यं भवति यत् प्लेसमेण्ट्-शिरः चालयित्वा पीसीबी-पैड्-उपरि पृष्ठीय-माउण्ट्-घटकानाम् समीचीनतया स्थापनं भवति, येन इलेक्ट्रॉनिक-घटकानाम् प्लेसमेण्ट्-वेगः सटीकता च सुधरति, तस्मात् सम्पूर्णस्य इलेक्ट्रॉनिक्स-निर्माण-प्रक्रियायाः कार्यक्षमतायाः गुणवत्तायाश्च सुधारः भवति

त्वरित अन्वेषण

pick and place machine FAQ

  • sony smt chip mounter g200mk7

    sony smt चिप माउंटर g200mk7

    सोनी G200MK7 इति उच्चगतियुक्तं प्लेसमेण्ट् यन्त्रं यस्य उच्चदक्षता न्यूनमास्टरनियन्त्रणं च अस्ति । अस्य प्लेसमेण्ट् मशीन् ४०,००० बिन्दु/वेगस्य समीपे अस्ति

  • sony pick and place machine si-g200mk5

    सोनी पिक एण्ड प्लेस मशीन si-g200mk5

    SI-G200MK5 द्वय-पाइप-मेखला-विन्यासे 66,000 CPH (Component Per Hour) पर्यन्तं, एक-पाइप-बेल्ट-विन्यासे 59,000 CPH पर्यन्तं च प्राप्तुं शक्नोति

  • panasonic chip mounter VM102

    panasonic चिप माउंटर VM102

    Panasonic SMT VM102 उच्चसटीकतायाः उच्चसटीकतायाः च कृते प्रसिद्धम् अस्ति । अस्य SMT सटीकता ±0.02mm यावत् भवति

  • panasonic mounter VM101

    पैनासोनिक माउंटर VM101

    पैनासोनिकस्य VM101 चिप् माउण्टरस्य मुख्यकार्यं प्रभावं च उच्चगतिनिर्माणं, लघुमात्रायां बहुविधं च उत्पादनं च अस्ति

  • panasonic pick and place machine npm-w

    panasonic pick and place machine npm-w

    एनपीएम-डब्ल्यू उच्चगतिस्थापनं प्राप्तुं द्वि-पट्टिका-रेखीय-मोटरं उच्च-गति-बहु-स्थापन-शिरः-प्रणालीं च स्वीकरोति

  • panasonic mounter npm-dx

    पैनासोनिक माउंटर npm-dx

    एनपीएम-डीएक्स उच्च-सटीकता-विधिं समर्थयति, यत्र ±15μm पर्यन्तं प्लेसमेण्ट्-सटीकता, अधिकतम-प्लेसमेण्ट्-वेगः च 108,000cph पर्यन्तं भवति

  • Panasonic pick and place machine dt401

    पैनासोनिक पिक एण्ड प्लेस मशीन dt401

    Panasonic DT401 बहुकार्यात्मकं, पूर्णतया स्वचालितं, उच्चगतियुक्तं प्लेसमेण्ट् मशीनम् अस्ति यस्य अनुप्रयोगानाम् विस्तृतश्रेणी अस्ति तथा च कुशलं उत्पादनक्षमता अस्ति ।

  • ‌Panasonic am100 pick and place machine

    Panasonic am100 पिक एण्ड प्लेस मशीन

    AM100 SMT इत्यस्य प्लेसमेण्ट्-वेगः 35000CPH (IPC मानकः) अस्ति, विशिष्ट-गति-परिधिः च 35800-12200cph अस्ति

  • mycronic my300 pick and place machine

    mycronic my300 पिक एण्ड प्लेस मशीन

    उच्चगतिस्थापनम् : MY300 पूर्वस्य मॉडलस्य अपेक्षया 40% लघुपदचिह्ने 224 स्मार्टफीडरं स्थापयितुं शक्नोति

  • fuji xpf-l smt pick and place machine

    fuji xpf-l smt पिक एण्ड प्लेस मशीन

    मशीनस्य आकारः : लम्बता १,५००मि.मी., चौड़ाई १,६०७.५मि.मी., ऊर्ध्वता १,४१९.५मि.मी.(परिवहनस्य ऊर्ध्वता: ९००मि.मी., संकेतगोपुरं विहाय)

  • samsung smt chip mounter sm471 plus

    samsung smt चिप माउंटर sm471 plus

    SM471PLUS 78000CPH (Chip Per Hour) इत्यस्य अधिकतमगतियुक्तं 10-शिरः द्वय-बाहु-डिजाइनं स्वीकुर्वति ।

  • philips pick and place machine ix302

    philips pick and place machine ix302

    IX302 उच्चस्थापनसटीकतायाः सह 0201m न्यूनतम आकारस्य घटकान् माउण्ट् कर्तुं शक्नोति

  • hitachi placement machine X100

    hitachi प्लेसमेंट मशीन X100

    तस्य स्थापनवेगः प्रतिबिन्दुः ०.०७५ सेकेण्ड् भवति, तथा च वास्तविकनिर्माणे प्रतिघण्टां ४ बिन्दुपर्यन्तं प्राप्तुं शक्नोति

  • universal smt chip mounter AC30

    सार्वभौमिक smt चिप माउंटर AC30

    उच्चदक्षता उच्चगतियुक्तं च स्थापनम् : AC30-L 30,000cph पर्यन्तं स्थापनदरेण सह 30-अक्षस्य Lightning प्लेसमेण्ट् हेडस्य उपयोगं करोति

  • sony pick and place machine f130ai

    सोनी पिक एण्ड प्लेस मशीन f130ai

    F130AI स्थापनयन्त्रस्य स्थापनवेगः २५,९०० CPH (प्रतिनिमेषं २५,९०० घटकाः) पर्यन्तं भवति ।

  • hanwha chip mounter sm482 plus

    hanwha चिप माउंटर sm482 plus

    न्यूनतम घटक: 01005 ~ 55mm (H 15mm)

  • philips pick and place machine hybrid3

    फिलिप्स् यन्त्रं संकरं चित्वा स्थापयति3

    HYbrid3 प्लेसमेण्ट् मशीन् टेप तथा रील्, ट्यूब, बॉक्स तथा ट्रे इत्यादीनां विविधानां इन्वेण्ट्री पैकेजिंग् पद्धतीनां समर्थनं करोति

  • asm siplace sx2 placement machine

    asm siplace sx2 प्लेसमेंट मशीन

    अस्य स्थापनवेगः १,००,००० CPH, अपि च केषुचित् विन्यासेषु २,००,००० CPH यावत् भवति

  • asm siplace tx2 chip mounter

    asm siplace tx2 चिप माउंटर

    एतत् उच्चगतिप्रदर्शनं TX2 प्लेसमेण्ट् मशीनं सामूहिकनिर्माणे उत्तमं प्रदर्शनं करोति तथा च उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति

  • asm siplace x4s smt placement machine

    asm siplace x4s smt प्लेसमेंट मशीन

    एएसएम एक्स४एस प्लेसमेण्ट्-यन्त्रस्य प्लेसमेण्ट्-वेगः अतीव अधिकः अस्ति, यस्य सैद्धान्तिकवेगः १७०,५०० सीपीएच् अस्ति

  • asm siplace sx4 pick and place machine

    asm siplace sx4 पिक एण्ड प्लेस मशीन

    SX4 SMT इत्यस्य अति-उच्च-गति-स्थापन-क्षमतायाः कृते प्रसिद्धम् अस्ति, यस्य स्थापन-वेगः 200,000CPH पर्यन्तं भवति

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु