एएसएम-स्थापनयन्त्रस्य D4i इत्यस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
उच्चसटीकता तथा प्लेसमेण्ट् गतिः : एएसएम प्लेसमेण्ट् मशीन D4i चतुर्भिः ब्रैकटैः चतुर्भिः १२-नोजल-सङ्ग्रह-प्लेसमेण्ट्-शिरैः च सुसज्जितम् अस्ति, यत् ५० माइक्रोन् परिशुद्धतां प्राप्तुं शक्नोति तथा च ०१००५ घटकान् स्थापयितुं शक्नोति अस्य सैद्धान्तिकस्थापनवेगः ८१,५००CPH यावत् प्राप्तुं शक्नोति, IPC बेन्चमार्कमूल्यांकनवेगः च ५७,०००CPH अस्ति ।
लचीलापनं विश्वसनीयता च: D4i श्रृङ्खलास्थापनयन्त्रं Siemens प्लेसमेण्टयन्त्रेण SiCluster Professional इत्यनेन सह निर्विघ्नतया संयोजितुं शक्यते यत् सामग्रीस्थापनस्य सज्जतां परिवर्तनसमयं च लघु कर्तुं सहायकं भवति। अस्य विशेषरूपेण परिवर्तितं सॉफ्टवेयरसमाधानं वास्तविकस्थापनप्रक्रियायाः पूर्वं अनुकूलितसामग्रीस्थापनविन्यासानां परीक्षणं समर्थयति ।
उच्चलाभप्रदर्शनम् : D4i श्रृङ्खलास्थापनयन्त्रं स्वस्य वर्धितविश्वसनीयतायाः, उच्चतरस्थापनवेगस्य, उन्नतस्थापनसटीकतायाः च सह समानलाभेन उच्चतरप्रदर्शनं प्रदाति अस्य डिजिटल-प्रतिबिम्ब-प्रणाली, लचीली-द्वय-पट्टिका-संचरण-प्रणाली च कुशल-स्थापन-प्रदर्शनं गुणवत्तां च सुनिश्चितं करोति । ASM प्लेसमेण्ट् मशीन D4i इत्यस्य विनिर्देशाः कार्याणि च निम्नलिखितरूपेण सन्ति ।
विनिर्देशाः
ब्राण्डः ए.एस.एम
मॉडलः D4i
उत्पत्तिः जर्मनी
उत्पत्तिस्थानम् : जर्मनी
स्थापनवेगः उच्चगतिस्थापनं, उच्चगतिस्थापनयन्त्रम्
संकल्प: 0.02मिमी
फीडर्-सङ्ख्या : १६०
बिजली आपूर्ति: 380V
वजन: 2500किलो
विनिर्देश: 2500X2500X1550mm
कार्याणि
सर्किट् बोर्ड् इत्यत्र इलेक्ट्रॉनिकघटकानाम् संयोजनम् : D4i प्लेसमेण्ट् मशीनस्य मुख्यं कार्यं स्वचालितउत्पादनप्रक्रियाणां कृते सर्किट् बोर्ड् इत्यत्र इलेक्ट्रॉनिकघटकानाम् स्थापनम् अस्ति
कुशल-स्थापन-गतिः सटीकता च : उच्च-गति-स्थापन-क्षमतायाः उच्च-संकल्पस्य च सह, D4i शीघ्रं सटीकतया च प्लेसमेण्ट्-कार्यं सम्पन्नं कर्तुं शक्नोति, येन उत्पादन-दक्षतायां गुणवत्तायां च सुधारः भवति