product
juki rx-7r pick and place machine

juki rx-7r पिक एण्ड प्लेस मशीन

JUKI RX-7R SMT मशीनस्य प्लेसमेण्ट् स्पीड् 75000CPH (प्रतिनिमेषं 75000 घटकाः) पर्यन्तं भवति ।

वर्णन

JUKI RX-7R SMT यन्त्रं उच्चगतियुक्तं कुशलं च पूर्णतया स्वचालितं SMT यन्त्रम् अस्ति, यत् विविधविविध इलेक्ट्रॉनिकघटकानाम् स्थापनार्थं उपयुक्तं, उच्चसटीकतायां उच्चदक्षतायाः च सह।

मूलभूताः मापदण्डाः तथा कार्यप्रदर्शनम्

JUKI RX-7R SMT मशीनस्य प्लेसमेण्ट् गतिः 75000CPH (75000 घटकाः प्रतिनिमेषः), प्लेसमेण्ट् सटीकता ±0.035mm, 25mm वर्गघटकेषु 03015 चिप्स् माउण्ट् कर्तुं उपयुक्तः, तथा च 360mm×450mm इत्यस्य सबस्ट्रेट् आकारः अस्ति यन्त्रे ८० फीडर्-उपयोगः भवति, उच्चगति-एसएमटी-यन्त्र-कार्यं च भवति, येन शीघ्रमेव बहूनां प्लेसमेण्ट्-कार्यं सम्पन्नं कर्तुं शक्यते ।

उत्पादनसमर्थनप्रणाली : RX-7R उत्पादनसमर्थनप्रणाल्याः तथा च अनुसरणनिरीक्षकेन सुसज्जितं भवति यत् वास्तविकसमये उत्पादनस्य स्थितिं निरीक्षते, परियोजनायां सुधारं कर्तुं सहायतां करोति, परियोजनासुधारार्थं आवश्यकं समयं न्यूनीकरोति च

JaNets प्रणाली एकीकरणम् : JaNets प्रणाल्या सह एकीकरणस्य माध्यमेन RX-7R उत्पादनस्य स्थितिनिरीक्षणं, भण्डारणप्रबन्धनं, दूरस्थसमर्थनं च साकारं कर्तुं शक्नोति, येन समग्रं उत्पादनदक्षतायां अधिकं सुधारः भवति

पिनघटकानाम् सहसमतलतानिरीक्षणकार्यम् : पारम्परिकचिपसहसमतलताकार्यस्य अतिरिक्तं, RX-7R घटकानां माउण्टिङ्गगुणवत्तां सुनिश्चित्य पिनघटकानाम् सहसमतलतानिर्णयं अपि कर्तुं शक्नोति

संकुचितः डिजाइनः : RX-7R इत्यस्य विस्तारः केवलं ९९८mm अस्ति, तथा च डिजाइनः संकुचितः अस्ति, यः सीमितस्थाने उच्चोत्पादकतायै उपयुक्तः अस्ति ।

तकनीकीविशेषताः लाभाः च

उच्चगतिः उच्चसटीकता च: JUKI RX-7R माउण्टिङ्ग् कोणस्य सटीकतायां सुधारं कर्तुं नवविकसितं P16S नोजलशिरः स्वीकरोति, यत् उच्च-सटीकतायुक्तं LED सब्सट्रेट-उत्पादनार्थं उपयुक्तम् अस्ति

बहुमुखी प्रतिभा : यन्त्रं चिप् घटकानि, लघु IC इत्यादीनि विविधघटकानाम् माउण्ट् कर्तुं उपयुक्तम् अस्ति ।

सुलभसञ्चालनम् : JUKI प्लेसमेण्ट् यन्त्रं सुलभसञ्चालनार्थं प्रसिद्धं भवति तथा च विभिन्नतकनीकीस्तरस्य संचालकानाम् कृते उपयुक्तम् अस्ति ।

उच्च उत्पादनदक्षता : JaNets प्रणाल्या सह संयोजनस्य माध्यमेन उत्पादनस्य स्थितिनिरीक्षणं, गोदामप्रबन्धनं, दूरस्थसमर्थनं च समग्रं उत्पादनदक्षतां सुधारयितुम् साकारं कर्तुं शक्यते।

अनुप्रयोगपरिदृश्यानि तथा विपण्यमागधा

JUKI RX-7R चिप माउण्टरस्य उपयोगः इलेक्ट्रॉनिक्सनिर्माणउद्योगे व्यापकरूपेण भवति, विशेषतः उत्पादनपङ्क्तयः कृते येषु उच्चगति-उच्च-सटीक-स्थापनस्य आवश्यकता भवति अस्य उच्चदक्षता बहुमुख्यता च इलेक्ट्रॉनिकसाधननिर्माणे, संचारसाधननिर्माणे इत्यादिषु क्षेत्रेषु व्यापकरूपेण उपयुज्यते ।

सारांशेन JUKI RX-7R चिप माउण्टरः उच्चगतिः, उच्चसटीकता, बहुमुखी प्रतिभा, सुलभसञ्चालनं च इत्यनेन इलेक्ट्रॉनिक्सनिर्माणउद्योगे प्राधान्ययुक्तं उपकरणं जातम् अस्ति

14d4eaf9985dd5b

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु