वैश्विक एसएमटी क्षेत्रे प्रसिद्धस्य ब्राण्डस्य रूपेण फूजी एसएमटी फुजी मशीनरी इत्यनेन सह सम्बद्धा अस्ति, तस्य मूलकम्पनी च फुशे (शंघाई) ट्रेडिंग् कम्पनी लिमिटेड् अस्ति १९५९ तमे वर्षे जापानदेशे स्थापिता फुजी मशीनरी चिरकालात् प्रतिबद्धा अस्ति स्वचालित-एसएमटी-यन्त्राणि, सीएनसी-यन्त्र-उपकरणाः, लघु-बहु-संयुक्त-रोबोटिक-बाहुः, वायुमण्डलीय-प्लाज्मा इत्यादीनां उच्चस्तरीय-उत्पादानाम् अनुसन्धानं विकासं च उत्पादनं च कर्तुं एककाः । अस्य मुख्यं मॉडलं एनएक्सटी श्रृङ्खला एसएमटी यन्त्रं विश्वस्य ६० तः अधिकेषु देशेषु क्षेत्रेषु च कुलम् प्रायः एकलक्षं यूनिट् विक्रीतवान्, यत् तस्य उत्कृष्टं विपण्यप्रभावं दर्शयति फूजी मशीनरी इत्यस्य न केवलं विदेशेषु प्रायः १०० सेवास्थानानि सन्ति, अपितु चीनदेशे २००८ तमे वर्षे अधिकं समयसापेक्षं व्यावसायिकं च तकनीकीसमर्थनं प्रदातुं सेवाकेन्द्रं अपि स्थापितं
तकनीकीमापदण्डाः निम्नलिखितरूपेण सन्ति ।
आदर्शनाम
सब्सट्रेटस्य आकारः
L508×W356mm~L50×W50mm
लोडिंग क्षमता
40000सीपीएच
विशुद्धता
± 0.1मिमी
प्रयोज्य घटक श्रेणी
०४०२~२४QFP(०.५ अथवा ततः अधिक)
सामग्री स्टेशन स्थिति
50+50
फीडर विनिर्देश
८-३२मि.मी
शक्ति विनिर्देश
त्रि-चरण एसी 200/208/220/240/380/400/416V ±10% 50/60Hz
वायुस्रोतस्य आपूर्तिः
15L/MIN
आयामाः
लम्बाई 3560×चौड़ाई 1819×ऊँचाई 1792मिमी
मुख्य शरीरभार
प्रायः ४५००कि.ग्रा
एतत् उपकरणं केषाञ्चन मध्यमस्तरीयानाम् उत्पादानाम् अतीव व्यय-प्रभावी यन्त्रम् अस्ति, यन्त्रस्य कार्यक्षमता अपि अतीव स्थिरं भवति ।