Fuji NXT III M3C प्लेसमेण्ट् मशीनस्य लाभाः कार्याणि च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उच्च-सटीकता-स्थापनम्: Fuji NXT III M3C उच्च-सटीकता-परिचय-प्रौद्योगिकीम् सर्वो-नियन्त्रण-प्रौद्योगिकीम् च स्वीकरोति, यत् ±0.025mm-स्थापन-सटीकताम् प्राप्तुं शक्नोति तथा च उच्च-सटीकता-इलेक्ट्रॉनिक-घटकानाम् स्थापन-आवश्यकतानां पूर्तये च शक्नोति
कुशलं उत्पादनम् : उत्पादनप्राथमिकताविधाने, यन्त्रं प्रतिघण्टां २५,००० घटकान् (cph) पर्यन्तं स्थापयितुं शक्नोति, यत् लघुमध्यम-आकारस्य उद्यमानाम् अथवा लघु-उत्पादन-परिमाणयुक्तानां उत्पादन-रेखानां कृते उपयुक्तम् अस्ति तदतिरिक्तं अस्य बुद्धिमान् फीडरः पट्टिकानां विविधविस्ताराणां समर्थनं करोति, येन उत्पादनदक्षता अधिकं सुधरति ।
लचीला संगतता: Fuji NXT III M3C इत्यस्य उपयोगः विविधैः फीडरैः ट्रे-इकायैः च सह लचील-परिवर्तनीय-स्थापन-आवश्यकताः प्राप्तुं शक्यते, यत् विविध-इलेक्ट्रॉनिक-घटकानाम् स्थापनार्थं उपयुक्तम् अस्ति
स्वचालनकार्यम् : यन्त्रे स्वयमेव घटकदत्तांशस्य निर्माणस्य कार्यं भवति । एतत् स्वयमेव अधिग्रहीतघटकप्रतिबिम्बस्य माध्यमेन घटकदत्तांशं निर्माति, कार्यभारं न्यूनीकरोति, संचालनसमयं च लघु करोति । दत्तांशसत्यापनकार्यं निर्मितघटकदत्तांशस्य उच्चस्तरीयसमाप्तिम् सुनिश्चितं करोति तथा च यन्त्रे समायोजनसमयं न्यूनीकरोति ।