Siemens SMT HS50 इत्यस्य लाभाः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति
उच्च-दक्षता SMT गति : HS50 SMT इत्यस्य SMT गतिः प्रतिघण्टां 50,000 भागं यावत् प्राप्तुं शक्नोति, यत् बृहत्-परिमाणस्य उत्पादनस्य आवश्यकतां पूरयितुं शक्नोति
उच्च-सटीकता SMT : अस्य SMT सटीकता 4 सिग्मा इत्यत्र ±0.075 mm यावत् प्राप्तुं शक्नोति, उच्च-सटीकता SMT प्रभावं सुनिश्चितं करोति
भागानां प्रयोज्यता विस्तृतश्रेणी : HS50 0201 (0.25mm x 0.5mm) तः 18.7mm x 18.7mm विभिन्नभागेषु माउण्ट् कर्तुं शक्नोति, यत्र प्रतिरोधकाः, संधारित्रं, BGA, QFP, CSP, PLCC, कनेक्टर्, इत्यादयः सन्ति।
लचीला फीडिंग प्रणाली : HS50 144 फीडर् इत्यनेन सुसज्जितम् अस्ति, यत् विविधनिर्माणस्य आवश्यकतानां पूर्तये एकस्मिन् समये बहुभागं लोड् कर्तुं शक्नोति
स्थिरं प्रदर्शनम् : यूरोपीय-अमेरिकन-मूलस्य, न्यून-उपयोग-समयस्य, उत्तम-रक्षणस्य च कारणात् HS50-इत्यस्य दीर्घकालं सेवा-जीवनं, अधिक-सटीकता, उत्तम-स्थिरता च अस्ति
न्यूनरक्षणव्ययः : वार्षिकं अनुरक्षणव्ययः सामान्यतया ३,००० युआन् इत्यस्मात् न्यूनः भवति, यत्र भागानां धारणव्ययः अपि अस्ति
लघुपदचिह्नम् : HS50 इत्यस्य क्षेत्रफलं केवलं 7 वर्गमीटर् अस्ति, यत् विभिन्नानां उत्पादनवातावरणानां कृते उपयुक्तम् अस्ति