Fuji NXT generation M3 इत्यस्य लाभाः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति ।
कुशलं उत्पादनम् : Fuji NXT M3 प्लेसमेण्ट मशीन विभिन्नानि उन्नतकार्यं प्रणालीं च प्रदातुं कुशलं लचीलं च उत्पादनं प्राप्नोति। घटकदत्तांशस्य स्वचालितनिर्माणं कार्यभारं न्यूनीकर्तुं तथा च संचालनसमयं लघु कर्तुं शक्नोति । दत्तांशसत्यापनकार्यं निर्मितघटकदत्तांशस्य उच्चसमाप्तिम् सुनिश्चितं करोति तथा च यन्त्रे समायोजनसमयं न्यूनीकरोति
उच्च-सटीकता-स्थापनम्: NXT M3-स्थापन-यन्त्रं उच्च-सटीक-परिचय-प्रौद्योगिकीम् सर्वो-नियन्त्रण-प्रौद्योगिकीम् च स्वीकरोति, यत् उच्च-सटीकता-इलेक्ट्रॉनिक-घटकानाम् स्थापन-आवश्यकतानां पूर्तये ±0.025mm-स्थापन-सटीकतां प्राप्तुं शक्नोति
. तदतिरिक्तं तस्य स्थापनसटीकता अपि विभिन्नघटकप्रकारानाम् अन्तर्गतं विशिष्टमूल्यानि सन्ति, उदाहरणार्थं H12S/H08/H04 इत्यस्य स्थापनसटीकता 0.05mm (3sigma) अस्ति ।
व्यापकप्रयोज्यता: NXT M3 विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्थापनस्य आवश्यकतानां कृते उपयुक्तः अस्ति, यत्र स्थापनस्य विस्तृतपरिधिः कुशलस्थापनगतिः च अस्ति। सबस्ट्रेट् आकारः ४८mm×४८mm तः ५३४mm×५१०mm (डबल ट्रैक स्पेसिफिकेशन) पर्यन्तं भवति, तथा च प्लेसमेण्ट् गतिः भिन्नघटकप्रकारस्य कृते अपि विशिष्टमूल्यानि सन्ति, यथा H12HS कृते २२,५०० टुकडयः/घण्टा तथा H08 कृते १०,५०० टुकडयः/घण्टा
लचीलापनं परिपालनक्षमता च : एनएक्सटी एम 3 मॉड्यूल्स् स्वतन्त्रतया संयोजितुं शक्यन्ते येन विभिन्नघटकानाम् प्रतिस्थापनस्य सुविधा भवति । प्रत्येकं प्रतिस्थापनस्य अनन्तरं मापनार्थं केवलं ५ निमेषाः भवन्ति । तदतिरिक्तं अस्य परिपालनं सुलभं भवति, सामग्रीक्षेपणं च अल्पं भवति ।
