Fuji NXT II M3 प्लेसमेण्ट् मशीनस्य मुख्यविशेषताः लाभाः च कुशलं उत्पादनं, लचीलापनं, प्लेसमेण्ट् उपकरणं च सन्ति । उपकरणं घटकदत्तांशस्य स्वचालितनिर्माणं, अत्यन्तं लघुघटकानाम् द्रुतसंयोजनम् इत्यादीनां कार्याणां माध्यमेन उत्पादनदक्षतां लचीलतां च महत्त्वपूर्णतया सुधारयति विशेषतः : १.
कुशलं उत्पादनम् : NXT II M3 स्वयमेव घटकदत्तांशकार्यस्य स्वचालितनिर्माणद्वारा अधिग्रहीतघटकप्रतिबिम्बात् घटकदत्तांशं निर्मातुम् अर्हति, कार्यभारं सम्पूर्णं संचालनसमयं च न्यूनीकरोति तदतिरिक्तं तस्य दत्तांशसत्यापनकार्यं घटकदत्तांशनिर्माणस्य उच्चस्तरीयसमाप्तिः सुनिश्चितं करोति तथा च यन्त्रे समायोजनसमयं न्यूनीकरोति लचीलाः : NXT II M3 इत्यस्य मॉड्यूलर अवधारणा अस्ति या एकस्मिन् यन्त्रे घटकानां विस्तृतपरिधिना अनुरूपं भवितुम् अर्हति, तथा च स्वतन्त्रतया विविध-इकायानां संयोजनं कर्तुं शक्नोति यथा प्लेसमेण्ट् वर्क-हेड्स् अथवा घटक-आपूर्ति-इकाईः, परिवहन-पट्टिका-प्रकाराः इत्यादयः एतत् डिजाइनं उपकरणं सक्षमं करोति उत्पादनस्य उत्पादस्य च प्रकारेषु परिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं, उत्पादनदक्षतायां सुधारं कर्तुं।
कार्यस्थापनम् : NXT II M3 ±0.025mm स्थापनसटीकतां प्राप्तुं स्थितिपरिचयप्रौद्योगिक्याः सर्वोनियन्त्रणप्रौद्योगिक्याः च उपयोगं करोति, यत् स्थितिविद्युत्घटकानाम् स्थापनस्य आवश्यकतां पूरयति।
अनुप्रयोगानाम् विस्तृतश्रेणी : उपकरणं विविधविद्युत्घटकानाम् नियुक्तिआवश्यकतानां कृते उपयुक्तं भवति, विशेषतः लघुमध्यमआकारस्य उद्यमानाम् अथवा लघुउत्पादनपरिमाणयुक्तानां उत्पादनपङ्क्तयः कृते। अस्य स्थिरं प्रदर्शनं उच्चं बैच-उत्पादनं च एतत् किफायती विकल्पं करोति ।