एएसएम एक्स२ प्लेसमेण्ट् मशीनस्य मुख्यं कार्यं इलेक्ट्रॉनिक्सनिर्माणप्रक्रियायाः समये स्वयमेव इलेक्ट्रॉनिकघटकानाम् मुद्रितसर्किटबोर्ड् (PCB) इत्यत्र स्थापनं भवति
नियोग
एएसएम एक्स 2 प्लेसमेण्ट् मशीनस्य मुख्यं कार्यं इलेक्ट्रॉनिक्स निर्माणप्रक्रियायाः समये इलेक्ट्रॉनिकघटकानाम् मुद्रितसर्किट् बोर्ड् (PCB) इत्यत्र स्वयमेव सटीकतया च स्थापनं भवति एतत् 01005 तः 200x125 घटकपर्यन्तं विविध आकारस्य प्रकारस्य च भागं सम्भालितुं शक्नोति, येन उत्पादनदक्षतायां स्थापनसटीकतायां च महती उन्नतिः भवति
विनिर्देशाः
ASM X2 प्लेसमेण्ट् मशीनस्य विशिष्टविनिर्देशाः निम्नलिखितरूपेण सन्ति ।
स्थापनवेगः ६२००० CPH (प्रारम्भे ६२००० घटकाः स्थापिताः भवन्ति)
प्लेसमेंट सटीकता: ± 0.03mm
फीडर्-सङ्ख्या : १६०
पीसीबी आकार: L450 × W560mm
स्वचालनस्तरः क्रमिकस्थापनयन्त्रस्य चयनं कुर्वन्तु
प्रसंस्करण अनुकूलनम् : प्रसंस्करण अनुकूलनस्य समर्थनं करोति
तदतिरिक्तं, ASM X2 प्लेसमेण्ट् मशीन् इत्यत्र अपि कैण्टिलीवर उन्नयनकार्यं भवति, यत् आवश्यकतानुसारं 4, 3 वा 2 कैण्टिलीवरैः सह विन्यस्तुं शक्यते, उत्पादस्य आवश्यकतां पूर्तयितुं X4i/X4/X3/X2 इत्यादीनां विविधानां प्लेसमेण्ट् उपकरणानां निर्माणं भवति विभिन्नग्राहकानाम्।