Global Chip Mounter GC60 इत्यस्य लाभाः विशेषताः च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उच्चस्थापनवेगः सटीकता च : ग्लोबलचिप् माउण्टर GC60 इत्यस्य स्थापनवेगः ५७,००० कणाः/घण्टापर्यन्तं प्राप्तुं शक्नोति, तथा च स्थापनस्य सटीकता +/-०.०५मि.मी
तदतिरिक्तं जेनेसिस् जीसी-६०डी इत्यस्य स्थापनवेगः अधिकः अस्ति, यः ६६,५०० कणाः/घण्टा (०.०५४ सेकेण्ड्/कणः) यावत् प्राप्तुं शक्नोति ।
अग्र-अन्त-स्थापन-शिरः : GC60 30-अक्ष-विद्युत्-स्थापन-शिरःद्वयेन सुसज्जितम् अस्ति, तथा च प्रत्येकं स्थापन-शिरः अग्र-अन्त-स्थापन-सञ्चालनं सुनिश्चित्य द्वौ ऑप्टिकल्-कैमरा-युक्तौ भवति
लचीलापनं प्रयोज्यता च : GC60 मध्यममात्रायां उत्पादनार्थं विशेषतया उपयुक्तं भवति तथा च उत्पादनपङ्क्तौ उपजं सुधारयितुम् मञ्चरूपेण, अथवा उत्तमलघुघटकस्थापनमञ्चरूपेण उपयोक्तुं शक्यते
अस्य घटकानां विस्तृतपरिधिः ०.१८ x ०.३८ x ०.१० मि.मी.तः ३० x ३० x ६३मि.मी.पर्यन्तं घटकान् सम्भालितुं शक्नोति
उन्नत तकनीकीविशेषताः : GC60 द्वय-कैंटिलिवर-द्वय-ड्राइव-सहितं उच्च-कमान-प्रणालीं स्वीकरोति, तथा च उच्च-सटीक-स्थापन-सञ्चालनं सुनिश्चित्य पेटन्ट-कृतं VRM रेखीय-मोटर-प्रौद्योगिकी-स्थापन-प्रणाली अस्ति
बाजारस्य स्थितिः उपयोक्तृमूल्यांकनं च : GC60 इत्यस्य उत्पादनं संयुक्तराज्ये भवति । उपकरणं लघु आकारेण, स्थापनसटीकतायां उच्चं, स्थिरतायां च दृढं भवति । विशेषतया एतादृशानां उत्पादनवातावरणानां कृते उपयुक्तम् अस्ति येषु संचालनस्य उच्चदक्षतायाः च आवश्यकता भवति
यद्यपि विपण्यभागः न्यूनः अस्ति तथापि तस्य गुणवत्ता, कार्यक्षमता च केषाञ्चन उपयोक्तृभिः अनुकूला अस्ति